![]() | sivasiva.org |
This page in
Tamil
Hindi/Sanskrit
Telugu
Malayalam
Bengali
Kannada
English
ITRANS
Marati
Gujarathi
Oriya
Singala
Tibetian
Thai
Japanese
Urdu
Cyrillic/Russian
तिरु अरुणकिरिनातर् अरुळिय कन्तर् अनुपूति
Audio Link
नॆञ्चक् कऩकल् (काप्पु)
नॆञ्चक् कऩ कल्लु नॆकिऴ्न्तु उरुकत्
तञ्चत्तु अरुळ् चण्मुकऩुक्कु इयल्चेर्
चॆञ्चॊऱ् पुऩै मालै चिऱन्तिटवे
पञ्चक्कर आऩै पतम् पणिवाम्
1 आटुम् परिवेल्
आटुम् परि, वेल्, अणिचेवल् ऎऩप्
पाटुम् पणिये पणिया अरुळ्वाय्
तेटुम् कयमा मुकऩैच् चॆरुविल्
चाटुम् तऩि याऩैच् चकेாतरऩे
2 उल्लाच निराकुलम्
उल्लाच, निराकुल, योक इतच्
चल्लाप, विनोतऩुम् नी अलैयो?
ऎल्लाम् अऱ, ऎऩ्ऩै इऴन्त नलम्
चॊल्लाय्, मुरुका चुरपू पतिये
3 वाऩो पुऩल् (आऱुमुकमाऩ पॊरुळ् ऎतु?)
वाऩो? पुऩल् पार् कऩल् मारुतमो?
ञाऩो तयमो? नविल् नाऩ् मऱैयो?
याऩो? मऩमो? ऎऩै आण्ट इटम्
ताऩो? पॊरुळावतु चण्मुकऩे
4 वळैपट्ट (मऩै मक्कळ् ऎऩुम् मायै अकल अरुळ्वाय्)
वळैपट्ट कैम् मातॊटु, मक्कळ् ऎऩुम्
तळैपट्टु अऴियत् तकुमो? तकुमो?
किळैपट्टु ऎऴु चूर् उरमुम्, किरियुम्,
तॊळैपट्टु उरुवत् तॊटु वेलवऩे
5 मकमायै (मायै अऱ)
मक मायै कळैन्तिट वल्ल पिराऩ्
मुकम् आऱुम् मॊऴिन् तॊऴिन्तिलऩे
अकम् माटै, मटन्तैयर् ऎऩ्(ऱु) अयरुम्
चकमायैयुळ् निऩ्ऱु तयङ्कुवते
6 तिणियाऩ मनो (आऱुमुकऩ् अटियारै आट्कॊळ्वाऩ्)
तिणियाऩ मऩो चिलै मीतु, उऩताळ्
अणियार्, अरविन्तम् अरुम्पु मतो?
पणिया? ऎऩ, वळ्ळि पतम् पणियुम्
तणिया अतिमोक तया परऩे
7 कॆटुवाय् मऩऩे (ईकैयुम् तियाऩमुम् नम्मैक् काक्कुम्)
कॆटुवाय् मऩऩे, कति केळ्, करवातु
इटुवाय्, वटिवेल् इऱैताळ् निऩैवाय्
चुटुवाय् नॆटु वेतऩै तूळ्पटवे
विटुवाय् विटुवाय् विऩै यावैयुमे
8 अमरुम् पति (मयक्कम् तीर्प्पाऩ् मुरुकऩ्)
अमरुम् पति, केळ्, अकम् आम् ऎऩुम् इप्
पिमरम् कॆट मॆय्प् पॊरुळ् पेचियवा
कुमरऩ् किरिराच कुमारि मकऩ्
चमरम् पॆरु ताऩव नाचकऩे
9 मट्टु ऊर् (मङ्कैयर् मैयल् तूरत्तेक)
मट्टूर् कुऴल् मङ्कैयर् मैयल् वलैप्
पट्टु, ऊचल्पटुम् परिचु ऎऩ्ऱु ऒऴिवेऩ्?
तट्टु ऊटु अऱ वेल् चयिलत्तु ऎऱियुम्
निट्टूर निराकुल, निर्पयऩे
10 कार् मा मिचै (कालऩ् अणुकामल् कात्तिटुवाऩ् कन्तऩ्)
कार् मा मिचै कालऩ् वरिल्, कलपत्
तेर्मा मिचै वन्तु, ऎतिरप् पटुवाय्
तार् मार्प, वलारि तलारि ऎऩुम्
चूर्मा मटियत् तॊटुवे लवऩे
11 कूका ऎऩ (उऱविऩर् अऴप् पोका वकै उपतेचम् पॆऱ्ऱतु)
कूका ऎऩ ऎऩ् किळै कूटि अऴप्
पोका वकै, मॆय्प्पॊरुळ् पेचियवा
नाकाचल वेलव नालु कवित्
तियाका चुरलोक चिकामणिये
12 चॆम्माऩ् मकळै (चुम्मा इरु चॊल् अऱ)
चॆम्माऩ् मकळैत् तिरुटुम् तिरुटऩ्
पॆम्माऩ् मुरुकऩ्, पिऱवाऩ्, इऱवाऩ्
चुम्मा इरु, चॊल् अऱ ऎऩ्ऱलुमे
अम्मा पॊरुळ् ऒऩ्ऱुम् अऱिन्तिलऩे
13 मुरुकऩ् तऩि वेल् (मुरुकऩिऩ् अरुळैक् कॊण्टु मट्टुमे
अवऩै अऱिय मुटियुम्)
मुरुकऩ्, तऩिवेल् मुऩि, नम् कुरु ऎऩ्ऱु
अरुळ् कॊण्टु अऱियार् अऱियुम् तरमो
उरु अऩ्ऱु, अरु अऩ्ऱु, उळतु अऩ्ऱु, इलतु अऩ्ऱु,
इरुळ् अऩ्ऱु, ऒळि अऩ्ऱु ऎऩ निऩ्ऱतुवे
14 कैवाय् कतिर् (मऩतिऱ्कु उपतेचम्)
कैवाय् कतिर्वेल् मुरुकऩ् कऴल्पॆऱ्ऱु
उय्वाय्, मऩऩे, ऒऴिवाय् ऒऴिवाय्
मॆय् वाय् विऴि नाचियॊटुम् चॆवि आम्
ऐवाय् वऴि चॆल्लुम् अवाविऩैये
15 मुरुकऩ् कुमरऩ् (नाम मकिमै)
मुरुकऩ्, कुमरऩ्, कुकऩ्, ऎऩ्ऱु मॊऴिन्तु
उरुकुम् चॆयल् तन्तु, उणर्वु ऎऩ्ऱु अरुळ्वाय्
पॊरु पुङ्कवरुम्, पुवियुम् परवुम्
कुरुपुङ्कव, ऎण् कुण पञ्चरऩे
16 पेराचै ऎऩुम् (पेराचैयिल् कलङ्कुवतु नियायमा मुरुका?)
पेराचै ऎऩुम् पिणियिल् पिणिपट्टु
ओरा विऩैयेऩ् उऴलत् तकुमो?
वीरा, मुतु चूर् पट वेल् ऎऱियुम्
चूरा, चुर लोक तुरन्तरऩे
17 याम् ओतिय (कऱ्ऱतऩ् पलऩ् कन्तऩ् कऴलटिक्कु तऩ्ऩै अर्प्पणम् चॆय्वते)
याम् ओतिय कल्वियुम्, ऎम् अऱिवुम्
तामे पॆऱ, वेलवर् तन्ततऩाल्
पू मेल् मयल् पोय् अऱम् मॆय्प् पुणर्वीर्
नामेल् नटवीर्, नटवीर् इऩिये
18 उतिया मरिया (तुति मयमाऩ अनुपूति)
उतिया, मरिया, उणरा, मऱवा,
विति माल् अऱिया विमलऩ् पुतल्वा,
अतिका, अनका, अपया, अमरा
पति कावल, चूर पयङ् करऩे
19 वटिवुम् (वऱुमैयै नीक्कि अरुळ्वाय्)
वटिवुम् तऩमुम् मऩमुम् कुणमुम्
कुटियुम् कुलमुम् कुटिपो कियवा
अटि अन्तम् इला अयिल् वेल् अरचे
मिटि ऎऩ्ऱु ऒरु पावि वॆळिप्पटिऩे
20 अरिताकिय (उपतेचम् पॆऱ्ऱतै वियत्तल्)
अरिताकिय मॆय्प् पॊरुळुक्कु अटियेऩ्
उरिता उपतेचम् उणर्त्तियवा
विरितारण, विक्रम वेळ्, इमैयोर्
पुरितारक, नाक पुरन्तरऩे
21 करुता मऱवा (तिरुवटि तीट्चै अरुळ्वाय्)
करुता मऱवा नॆऱिकाण, ऎऩक्कु
इरुताळ् वऩचम् तर ऎऩ्ऱु इचैवाय्
वरता, मुरुका, मयिल् वाकऩऩे
विरता, चुर चूर विपाटणऩे
22 काळैक् कुमरेचऩ् (तऩ् तवप् पेऱ्ऱै ऎण्णि अतिचयित्तल्)
काळैक् कुमरेचऩ् ऎऩक् करुतित्
ताळैप् पणियत् तवम् ऎय्तियवा
पाळैक् कुऴल् वळ्ळि पतम् पणियुम्
वेळैच् चुर पूपति, मेरुवैये
23 अटियैक् कुऱियातु
अटियैक् कुऱियातु अऱिया मैयिऩाल्
मुटियक् कॆटवो? मुऱैयो? मुऱैयो?
वटि विक्रम वेल् मकिपा, कुऱमिऩ्
कॊटियैप् पुणरुम् कुण पूतरऩे
24 कूर् वेल् विऴि (मङ्कैयर् मोकम् कॆट, तिरुवरुळ् कूट)
कूर्वेल् विऴि मङ्कैयर् कॊङ्कैयिले
चेर्वेऩ्, अरुळ् चेरवुम् ऎण्णुमतो
चूर् वेरॊटु कुऩ्ऱु तॊळैत्त नॆटुम्
पोर् वेल, पुरन्तर पूपतिये
25 मॆय्ये ऎऩ (विऩै मिकुन्त वाऴ्वै नीक्कु मुरुका)
मॆय्ये ऎऩ वॆव्विऩै वाऴ्वै उकन्तु
ऐयो, अटियेऩ् अलैयत् तकुमो?
कैयो, अयिलो, कऴलो मुऴुतुम्
चॆय्योय्, मयिल् एऱिय चेवकऩे
26 आतारम् इलेऩ् (तिरु अरुळ् पॆऱ)
आतारम् इलेऩ्, अरुळैप् पॆऱवे
नीताऩ् ऒरु चऱ्ऱुम् निऩैन्तिलैये
वेताकम ञाऩ विनोत, मऩ
अतीता चुरलोक चिकामणिये
27 मिऩ्ऩे निकर् (विऩैयाल् वरुवतु पिऱवि)
मिऩ्ऩे निकर् वाऴ्वै विरुम्पिय याऩ्
ऎऩ्ऩे वितियिऩ् पयऩ् इङ्कु इतुवो?
पॊऩ्ऩे, मणिये, पॊरुळे, अरुळे,
मऩ्ऩे, मयिल् एऱिय वाऩवऩे
28 आऩा अमुते (नीयुम् नाऩुमाय् इरुन्त निलै)
आऩा अमुते, अयिल् वेल् अरचे,
ञाऩाकरऩे, नविलत् तकुमो?
याऩ् आकिय ऎऩ्ऩै विऴुङ्कि, वॆऱुम्
ताऩाय् निलै निऩ्ऱतु तऱ्परमे
29 इल्ले ऎऩुम् (अऱियामैयै पॊऱुत्तरुळ् मुरुका)
इल्ले ऎऩुम् मायैयिल् इट्टऩै नी
पॊल्लेऩ् अऱियामै पॊऱुत्तिलैये
मल्लेपुरि पऩ्ऩिरु वाकुविल् ऎऩ्
चॊल्ले पुऩैयुम् चुटर् वेलवऩे
30 चॆव्वाऩ् (उणर्त्तिय ञाऩम् चॊल्लॊणाऩतु)
चॆव्वाऩ् उरुविल् तिकऴ् वेलवऩ्, अऩ्ऱु
ऒव्वाततु ऎऩ उणर्वित् ततुताऩ्
अव्वाऱु अऱिवार् अऱिकिऩ्ऱतु अलाल्
ऎव्वाऱु ऒरुवर्क्कु इचैविप्पतुवे
31 पाऴ् वाऴ्वु (जॆकमायैयिल् इट्टऩैये नी वाऴ्क)
पाऴ्वाऴ्वु ऎऩुम् इप् पटुमायैयिले
वीऴ्वाय् ऎऩ ऎऩ्ऩै वितित्तऩैये
ताऴ्वाऩवै चॆय्तऩ ताम् उळवो?
वाऴ्वाय् इऩि नी मयिल् वाकऩऩे
32 कलैये पतऱि (कलै ञाऩम् वेण्टाम्)
कलैये पतऱिक्, कतऱित् तलैयूटु
अलैये पटुमाऱु, अतुवाय् विटवो?
कॊलैये पुरि वेटर् कुलप् पिटितोय्
मलैये, मलै कूऱिटु वाकैयऩे
33 चिन्ता आकुल (पन्तत्तिऩ्ऱु ऎऩैक् कावाय्)
चिन्ताकुल इल्लॊटु चॆल्वम् ऎऩुम्
विन्ताटवि ऎऩ्ऱु विटप् पॆऱुवेऩ्
मन्ताकिऩि तन्त वरोतयऩे
कन्ता, मुरुका, करुणाकरऩे
34 चिङ्कार मट (तीनॆऱियिऩिऩ्ऱु ऎऩैक् कावाय्)
चिङ्कार मटन्तैयर् तीनॆऱि पोय्
मङ्कामल् ऎऩक्कु वरम् तरुवाय्
चङ्क्राम चिकावल, चण्मुकऩे
कङ्कानति पाल, क्रुपाकरऩे
35 विति काणु (नऱ् कति काण अरुळ्वाय्)
वितिकाणुम् उटम्पै विटा विऩैयेऩ्
कतिकाण मलर्क् कऴल् ऎऩ्ऱु अरुळ्वाय्?
मति वाळ्नुतल् वळ्ळियै अल्लतु पिऩ्
तुतिया विरता, चुर पूपतिये
36 नाता कुमरा (चिवपॆरुमाऩुक्कु उपतेचित्त पॊरुळ् ऎतु?)
नाता, कुमरा नम ऎऩ्ऱु अरऩार्
ओताय् ऎऩ ओतियतु ऎप्पॊरुळ् ताऩ्?
वेता मुतल् विण्णवर् चूटुम् मलर्प्
पाता कुऱमिऩ् पत चेकरऩे
37 किरिवाय् विटु (उऩ् तॊण्टऩाकुम्पटि अरुळ्वाय्)
किरिवाय् विटु विक्रम वेल् इऱैयोऩ्
परिवारम् ऎऩुम् पतम् मेवलैये
पुरिवाय् मऩऩे पॊऱैयाम् अऱिवाल्
अरिवाय् अटियोटुम् अकन्तैयैये
38 आताळियै (ऎऩ्ऩैयुम् आण्ट करुणै)
आताळियै, ऒऩ्ऱु अऱियेऩै अऱत्
तीतु आळियै आण्टतु चॆप्पुमतो
कूताळ किरात कुलिक्कु इऱैवा
वेताळ कणम् पुकऴ् वेलवऩे
39 मावेऴ् चऩऩम् (पिऱप्पैयुम् आचैयैयुम् नीक्कु मुरुका)
माएऴ् चऩऩम् कॆट मायैविटा
मूएटणै ऎऩ्ऱु मुटिन्तिटुमो
केாवे, कुऱमिऩ् कॊटितोळ् पुणरुम्
तेवे चिव चङ्कर तेचिकऩे
40 विऩै ओट (वेल् मऱावतिरुप्पते नमतु वेलै)
विऩै ओट विटुम् कतिर् वेल् मऱवेऩ्
मऩैयोटु तियङ्कि मयङ्किटवो?
चुऩैयोटु, अरुवित् तुऱैयोटु, पचुन्
तिऩैयोटु, इतणोटु तिरिन्तवऩे
41 चाकातु ऎऩैये (कालऩिटत्तिलिरुन्तु ऎऩैक् काप्पाऱ्ऱु)
चाकातु, ऎऩैये चरणङ् कळिले
का का, नमऩार् कलकम् चॆयुम् नाळ्
वाका, मुरुका, मयिल् वाकऩऩे
योका, चिव ञाऩ उपतेचिकऩे
42 कुऱियै (ऎव्वेळैयुम् चॆव्वेळैये निऩै)
कुऱियैक् कुऱियातु कुऱित्तु अऱियुम्
नॆऱियैत् तऩिवेलै निकऴ्त्तिटलुम्
चॆऱिवु अऱ्ऱु, उलकेாटु उरै चिन्तैयुम् अऱ्ऱु
अऱिवु अऱ्ऱु, अऱियामैयुम् अऱ्ऱतुवे
43 तूचा मणियुम् (चॊल्लऱ ऎऩुम् आऩन्त मॆळऩम्)
तूचा मणियुम् तुकिलुम् पुऩैवाळ्
नेचा मुरुका निऩतु अऩ्पु अरुळाल्
आचा निकळम् तुकळायिऩ पिऩ्
पेचा अनुपूति पिऱन्ततुवे
44 चाटुम् तऩि (मुरुकऩ् तिरुवटि तन्ताऩ्)
चाटुम् तऩिवेल् मुरुकऩ् चरणम्
चूटुम् पटि तन्ततु चॊल्लु मतो?
वीटुम्, चुरर् मामुटि, वेतमुम्, वॆम्
काटुम्, पुऩमुम् कमऴुम् कऴले
45 करवाकिय कल्वि (मॆय् पॊरुळे, उऩ् निलैयै उणर्त्तु)
करवाकिय कल्वि उळार् कटै चॆऩ्ऱु
इरवा वकै मॆय्प् पॊरुळ् ईकुवैयो?
कुरवा, कुमरा, कुलिचायुत, कुञ्
चरवा, चिवयोक तयापरऩे
46 ऎन्तायुम् (माता पितावुम् इऩि नीये मऩक् कवलै तीराय्)
ऎम् तायुम् ऎऩक्कु अरुळ् तन्तैयुम् नी
चिन्ताकुलम् आऩवै तीर्त्तु ऎऩैयाळ्
कन्ता, कतिर् वेलवऩे, उमैयाळ्
मैन्ता, कुमरा, मऱै नायकऩे
47 आऱाऱैयुम् (मेलाऩ तव निलै अरुळ्वाय्, कावलऩे)
आऱु आऱैयुम् नीत्तु अतऩ् मेल् निलैयैप्
पेऱा अटियेऩ्, पॆऱुमाऱु उळतो?
चीऱावरु चूर् चितैवित्तु, इमैयोर्
कूऱा उलकम् कुळिर्वित्तवऩे
48 अऱिवु ऒऩ्ऱु (मेलाऩ तव निलै अरुळ्वाय्, कावलऩे)
अऱिवु ऒऩ्ऱु अऱ निऩ्ऱु, अऱिवार् अऱिविल्
पिऱिवु ऒऩ्ऱु अऱ निऩ्ऱ, पिराऩ् अलैयो?
चॆऱिवु ऒऩ्ऱु अऱ वन्तु, इरुळे चितैय
वॆऱि वॆऩ्ऱवरोटु उऱुम् वेलवऩे
49 तऩ्ऩम् तऩि (इऩिमै तरुम् तऩिमै विळक्क मुटियुमा?)
तऩ्ऩन् तऩि निऩ्ऱतु, ताऩ् अऱिय
इऩ्ऩम् ऒरुवर्क्कु इचैविप् पतुवो?
मिऩ्ऩुम् कतिर् वेल् विकिर्ता, निऩैवार्
किऩ्ऩम् कळैयुम् क्रुपै चूऴ् चुटरे
50 मति कॆट्टु (मुरुकऩ् अरुळाल् मुक्ति पॆऱ्ऱेऩ्)
मतिकॆट्टु अऱवाटि, मयङ्कि, अऱक्
कतिकॆट्टु, अवमे कॆटवो कटवेऩ्?
नति पुत्तिर, ञाऩ चुकातिप, अत्
तिति पुत्तिरर् वीऱु अटु चेवकऩे
51 उरुवाय् अरुवाय् (कुरुवाक वन्तु अरुळिऩाऩ् कन्तऩ्)
उरुवाय् अरुवाय्, उळताय् इलताय्
मरुवाय् मलराय्, मणियाय् ऒळियाय्क्
करुवाय् उयिराय्क्, कतियाय् वितियाय्क्
कुरुवाय् वरुवाय्, अरुळ्वाय् कुकऩे
Back to Top
This page was last modified on Tue, 07 Nov 2023 17:03:03 -0600