![]() | sivasiva.org |
This page in
Tamil
Hindi/Sanskrit
Telugu
Malayalam
Bengali
Kannada
English
ITRANS
Marati
Gujarathi
Oriya
Singala
Tibetian
Thai
Japanese
Urdu
Cyrillic/Russian
विनायकर् अकवल् Audio
चीतक् कळपच् चॆन्तामरैप्पूम्
पातच् चिलम्पु पलइचै पाटप्
पॊऩ्ऩरै ञाणुम् पून्तुकि लाटैयुम्
वऩ्ऩ मरुङ्किल् वळर्न्तऴ कॆऱिप्पप्
पेऴै वयिऱुम् पॆरुम्पारक् कोटुम्
वेऴ मुकमुम् विळङ्कुचिन् तूरमुम्
अञ्चुकरमुम् अङ्कुच पाचमुम्
नॆञ्चिऱ् कुटिकॊण्ट नीलमेऩियुम्
नाऩ्ऱ वायुम् नालिरु पुयमुम्
मूऩ्ऱु कण्णुम् मुम्मतच् चुवटुम् 10
इरण्टु चॆवियुम् इलङ्कुपॊऩ् मुटियुम्
तिरण्टमुप् पुरिनूल् तिकऴॊळि मार्पुम्
चॊऱ्पतङ् कटन्त तुरियमॆय्ञ् ञाऩ
अऱ्पुतम् ईऩ्ऱ कऱ्पकक् कळिऱे
मुप्पऴम् नुकरुम् मूषिक वाकऩ
इप्पॊऴु तॆऩ्ऩै याट्कॊळ वेण्टित्
तायाय् ऎऩक्कुत् ताऩॆऴुन् तरुळि
मायाप् पिऱवि मयक्क मऱुत्ते
तिरुन्तिय मुतल् ऐन्तॆऴुत्तुन् तॆळिवाय्प्
पॊरुन्तवे वन्तॆऩ् उळन्तऩिऱ् पुकुन्तु 20
कुरुवटि वाकिक् कुवलयन् तऩ्ऩिल्
तिरुवटि वैत्तुत् तिऱम्इतुपॊरुळ् ऎऩ
वाटा वकैताऩ् मकिऴ्न्तॆऩक् करुळिक्
कोटा युतत्ताऱ् कॊटुविऩै कळैन्ते
उवट्टा उपतेचम् पुकट्टि ऎऩ् चॆवियिल्
तॆविट्टात ञाऩत् तॆळिवैयुङ् काट्टि
ऐम्पुलऩ् तऩ्ऩै अटक्कु मुपायम्
इऩ्पुऱु करुणैयिऩ् इऩितॆऩक् करुळिक्
करुविक ळटुङ्कुङ् करुत्तिऩै यऱिवित्तु
इरुविऩै तऩ्ऩै अऱुत्तिरुळ् कटिन्तु 30
तलमॊरु नाऩ्कुम् तन्तॆऩक् करुळि
मलमॊरु मूऩ्ऱिऩ् मयक्कम् अऱुत्ते
ऒऩ्पतु वायिल् ऒरुमन् तिरत्ताल्
ऐम्पुलक् कतवै अटैप्पतुङ् काट्टि
आऱा तारत्तु अङ्कुच निलैयुम्
पेऱा निऱुत्तिप् पेच्चुरै यऱुत्ते
इटैपिङ् कलैयिऩ् ऎऴुत्तऱि वित्तुक्
कटैयिऱ् चुऴुमुऩैक् कपालमुम् काट्टि
मूऩ्ऱु मण्टलत्तिऩ् मुट्टिय तूणिऩ्
नाऩ्ऱॆऴु पाम्पिऩ् नाविल् उणर्त्तिक् 40
कुण्टलि यतऩिऱ् कूटिय अचपै
विण्टॆऴु मन्तिरम् वॆळिप्पट उरैत्तु
मूला तारत्तिऩ् मूण्टॆऴु कऩलैक्
कालाल् ऎऴुप्पुङ् करुत्तऱि वित्ते
अमुत निलैयुम् आतित्तऩ् इयक्कमुम्
कुमुत चकायऩ् कुणत्तैयुङ् कूऱि
इटैच्चक् करत्तिऩ् ईरॆट्टु निलैयुम्
उटऱ्चक् करत्तिऩ् उऱुप्पैयुङ् काट्टिच्
चण्मुक तूलमुञ् चतुर्मुक चूट्चमुम्
ऎण्मुकमाक इऩितॆऩक् करुळिप् 50
पुरियट्ट कायम् पुलप्पट ऎऩक्कुत्
तॆरियॆट्टु निलैयुम् तॆरिचऩप्पटुत्तिक्
करुत्तिऩिऱ् कपाल वायिल् काट्टि
इरुत्ति मुत्ति इऩितॆऩक् करुळि
ऎऩ्ऩै अऱिवित्तु ऎऩक्करुळ् चॆय्तु
मुऩ्ऩै विऩैयिऩ् मुतलैक् कळैन्ते
वाक्कुम् मऩमुम् इल्ला मऩोलयम्
तेक्किये ऎऩ्ऱऩ् चिन्तै तॆळिवित्तु
इरुळ् वॆळियिरण्टिऱ् कॊऩ्ऱिट मॆऩ्ऩ
अरुळ् तरुम् आऩन्तत् तऴुत्ति ऎऩ् चॆवियिल् 60
ऎल्लै इल्ला आऩन् तमळित्तु
अल्लल् कळैन्ते अरुळ्वऴि काट्टिच्
चत्तत्ति ऩुळ्ळे चताचिवम् काट्टिच्
चित्तत्ति ऩुळ्ळे चिवलिङ्कङ् काट्टि
अणुविऱ् कणुवाय् अप्पालुक् कप्पालाय्क्
कणुमुऱ्ऱि निऩ्ऱ करुम्पुळ्ळे काट्टि
वेटमुम् नीऱुम् विळङ्क निऱुत्तिक्
कूटुमॆय्त् तॊण्टर् कुऴात्तुटऩ् कूट्टि
अञ्चक् करत्तिऩ् अरुम् पॊरुळ् तऩ्ऩै
नॆञ्चक् करत्तिऩ् निलैयऱि वित्तुत् 70
तत्तुव निलैयैत् तन्तॆऩै आण्ट
विनायक विरैकऴल् चरणे
Back to Top
This page was last modified on Tue, 07 Nov 2023 16:46:33 -0600