சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference
by clicking below languages link
Search this site with
words in any language e.g. पोऱ्‌ऱि
song/pathigam/paasuram numbers: e.g. 7.039

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian  

8.105.06   माणिक्क वाचकर्    तिरुवाचकम्

तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् - आटुक ऊञ्चल् आटुकवे
Audio: https://sivaya.org/thiruvasagam2/05.06 Thirusadhagam.mp3  
ईचऩे! ऎऩ् ऎम्माऩे! ऎन्तै पॆरुमाऩ्! ऎऩ् पिऱवि
नाचऩे! नाऩ् यातुम् ऒऩ्ऱु अल्लाप् पॊल्ला नाय् आऩ
नीचऩेऩै आण्टाय्क्कु, निऩैक्कमाट्टेऩ् कण्टाये:
तेचऩे! अम्पलवऩे! चॆय्वतु ऒऩ्ऱुम् अऱियेऩे.


[ 51 ]


चॆय्वतु अऱियाच् चिऱु नायेऩ्, चॆम् पॊऩ् पात मलर् काणाप्
पॊय्यर् पॆऱुम् पेऱु अत्तऩैयुम् पॆऱुतऱ्‌कु उरियेऩ्; पॊय् इला
मॆय्यर् वॆऱि आर् मलर्प् पातम् मेवक् कण्टुम्, केट्टिरुन्तुम्,
पॊय्यऩेऩ् नाऩ् उण्टु, उटुत्तु, इङ्कु इरुप्पतु आऩेऩ्: पोर् एऱे!


[ 52 ]


पोर् एऱे! निऩ् पॊऩ् नकर्वाय् नी पोन्तरुळि, इरुळ् नीक्कि,
वार् एऱु इळ मॆऩ् मुलैयाळोटु उटऩ् वन्तरुळ, अरुळ् पॆऱ्‌ऱ
चीर् एऱु अटियार् निऩ् पातम् चेरक् कण्टुम्, कण् कॆट्ट
ऊर् एऱु आय्, इङ्कु उऴल्वेऩो? कॊटियेऩ् उयिर् ताऩ् उलवाते!


[ 53 ]


उलवाक् कालम् तवम् ऎय्ति, उऱुप्पुम् वॆऱुत्तु, इङ्कु उऩैक् काण्पाऩ्,
पल मा मुऩिवर् नऩि वाट, पावियेऩैप् पणि कॊण्टाय्;
मल माक् कुरम्पै इतु माय्क्क माट्टेऩ्; मणिये, उऩैक् काण्पाऩ्,
अलवानिऱ्‌कुम् अऩ्पु इलेऩ्; ऎऩ् कॊण्टु ऎऴुकेऩ्, ऎम्माऩे?


[ 54 ]


माऩ् नेर् नोक्कि उमैयाळ् पङ्का! वन्तु इङ्कु आट्कॊण्ट
तेऩे! अमुते! करुम्पिऩ् तॆळिवे! चिवऩे! तॆऩ् तिल्लैक्
कोऩे! उऩ् तऩ् तिरुक्कुऱिप्पुक् कूटुवार् निऩ् कऴल् कूट,
ऊऩ् आर् पुऴुक्कूटु इतु कात्तु, इङ्कु इरुप्पतु आऩेऩ्; उटैयाऩे!


[ 55 ]


Go to top
उटैयाऩे! निऩ् तऩै उळ्कि, उळ्ळम् उरुकुम्, पॆरुम् कातल्
उटैयार्, उटैयाय्! निऩ् पातम् चेरक् कण्टु, इङ्कु ऊर् नायिऩ्
कटै आऩेऩ्, नॆञ्चु उरुकातेऩ्, कल्ला मऩत्तेऩ्, कचियातेऩ्,
मुटै आर् पुऴुक् कूटु इतु कात्तु, इङ्कु इरुप्पतु आक मुटित्ताये.


[ 56 ]


मुटित्त आऱुम्, ऎऩ् तऩक्के तक्कते; मुऩ्, अटियारैप्
पिटित्त आऱुम्, चोरामल् चोरऩेऩ् इङ्कु, ऒरुत्ति वाय्
तुटित्त आऱुम्, तुकिल् इऱैये चोर्न्त आऱुम्, मुकम् कुऱु वेर्
पॊटित्त आऱुम्, इवै उणर्न्तु, केटु ऎऩ् तऩक्के चूऴ्न्तेऩे.


[ 57 ]


तेऩै, पालै, कऩ्ऩलिऩ् तॆळियै, ऒळियै, तॆळिन्तार् तम्
ऊऩै उरुक्कुम् उटैयाऩै, उम्पराऩै, वम्पऩेऩ्,
नाऩ् निऩ् अटियेऩ्; नी ऎऩ्ऩै आण्टाय्,' ऎऩ्ऱाल्, अटियेऱ्‌कुत्
ताऩुम् चिरित्ते, अरुळलाम् तऩ्मै आम्, ऎऩ् तऩ्मैये.


[ 58 ]


तऩ्मै पिऱराल् अऱियात तलैवा! पॊल्ला नाय् आऩ
पुऩ्मैयेऩै आण्टु, ऐया! पुऱमे पोक विटुवायो?
ऎऩ्ऩै नोक्कुवार् यारे? ऎऩ् नाऩ् चॆय्केऩ्? ऎम्पॆरुमाऩ्!
पॊऩ्ऩे तिकऴुम् तिरुमेऩि ऎन्ताय्! ऎङ्कुप् पुकुवेऩे?


[ 59 ]


पुकुवेऩ्, ऎऩते निऩ् पातम्; पोऱ्‌ऱुम् अटियार् उळ् निऩ्ऱु
नकुवेऩ्, पण्टु तोळ् नोक्कि नाणम् इल्ला नायिऩेऩ्.
नॆकुम् अऩ्पु इल्लै, निऩैक् काण; नी आण्टु अरुळ, अटियेऩुम्
तकुवऩे? ऎऩ् तऩ्मैये! ऎन्ताय्, अन्तो! तरियेऩे!


[ 60 ]


Go to top

Thevaaram Link  - Shaivam Link
Other song(s) from this location: तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल्
8.101   माणिक्क वाचकर्    तिरुवाचकम्   चिवपुराणम् - नमच्चिवाय वाअऴ्क
Tune -   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.105.01   माणिक्क वाचकर्    तिरुवाचकम्   तिरुच्चतकम् - I मॆय्युणर्तल् (1-10) मॆय्ताऩ् अरुम्पि
Tune - अयिकिरि नन्तिऩि   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.105.02   माणिक्क वाचकर्    तिरुवाचकम्   तिरुच्चतकम् - II. अऱिवुऱुत्तल् (11-20)
Tune - अयिकिरि नन्तिऩि   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.105.03   माणिक्क वाचकर्    तिरुवाचकम्   तिरुच्चतकम् - III. चुट्टऱुत्तल् (21-30)
Tune - वॆळ्ळम् ताऴ् विरि चटैयाय्! विटैयाय्!   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.105.04   माणिक्क वाचकर्    तिरुवाचकम्   तिरुच्चतकम् - IV आऩ्म चुत्ति (31-40)
Tune -   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.105.05   माणिक्क वाचकर्    तिरुवाचकम्   तिरुच्चतकम् - V कैम्माऱु कॊटुत्तल् (41-50)
Tune -   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.105.06   माणिक्क वाचकर्    तिरुवाचकम्   तिरुच्चतकम् - VI अनुपोक चुत्ति (51-60)
Tune - आटुक ऊञ्चल् आटुकवे   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.105.07   माणिक्क वाचकर्    तिरुवाचकम्   तिरुच्चतकम् - VII. कारुणियत्तु इरङ्कल् (61-70)
Tune -   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.105.08   माणिक्क वाचकर्    तिरुवाचकम्   तिरुच्चतकम् -VIII. आऩन्तत्तु अऴुन्तल् (71-80)
Tune - ईचऩोटु पेचियतु पोतुमे   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.105.09   माणिक्क वाचकर्    तिरुवाचकम्   तिरुच्चतकम् -IX . आऩन्त परवचम् (81-90)
Tune -   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.105.10   माणिक्क वाचकर्    तिरुवाचकम्   तिरुच्चतकम् - X. आऩन्तातीतम् (91-100)
Tune - हरिवराचऩम्   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.120   माणिक्क वाचकर्    तिरुवाचकम्   तिरुप्पळ्ळियॆऴुच्चि - पोऱ्‌ऱियॆऩ् वाऴ्मुत
Tune - पुऱनीर्मै (पूपाळम्‌)   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.123   माणिक्क वाचकर्    तिरुवाचकम्   चॆत्तिलाप् पत्तु - पॊय्यऩेऩ् अकम्नॆकप्
Tune - हरिवराचऩम्   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.124   माणिक्क वाचकर्    तिरुवाचकम्   अटैक्कलप् पत्तु - चॆऴुक्कमलत् तिरळऩनिऩ्
Tune - अयिकिरि नन्तिऩि   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.125   माणिक्क वाचकर्    तिरुवाचकम्   आचैप्पत्तु - करुटक्कॊटियोऩ् काणमाट्टाक्
Tune - करुटक्कॊटियोऩ्   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.126   माणिक्क वाचकर्    तिरुवाचकम्   अतिचयप् पत्तु - वैप्पु माटॆऩ्ऱुम्
Tune - करुटक्कॊटियोऩ्   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.127   माणिक्क वाचकर्    तिरुवाचकम्   पुणर्च्चिप्पत्तु - चुटर्पॊऱ्‌कुऩ्ऱैत् तोळामुत्तै
Tune - करुटक्कॊटियोऩ्   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.128   माणिक्क वाचकर्    तिरुवाचकम्   वाऴाप्पत्तु - पारॊटु विण्णाय्प्
Tune - अक्षरमणमालै   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.129   माणिक्क वाचकर्    तिरुवाचकम्   अरुट्पत्तु - चोतिये चुटरे
Tune - अक्षरमणमालै   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.132   माणिक्क वाचकर्    तिरुवाचकम्   पिरार्त्तऩैप् पत्तु - कलन्तु निऩ्ऩटि
Tune - आटुक ऊञ्चल् आटुकवे   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.133   माणिक्क वाचकर्    तिरुवाचकम्   कुऴैत्त पत्तु - कुऴैत्ताल् पण्टैक्
Tune - आटुक ऊञ्चल् आटुकवे   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.134   माणिक्क वाचकर्    तिरुवाचकम्   उयिरुण्णिप्पत्तु - पैन्नाप् पट अरवेरल्कुल्
Tune -   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.136   माणिक्क वाचकर्    तिरुवाचकम्   तिरुप्पाण्टिप् पतिकम् - परुवरै मङ्कैतऩ्
Tune - अयिकिरि नन्तिऩि   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.138   माणिक्क वाचकर्    तिरुवाचकम्   तिरुवेचऱवु - इरुम्पुतरु मऩत्तेऩै
Tune - पूवेऱु कोऩुम् पुरन्तरऩुम्   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.141   माणिक्क वाचकर्    तिरुवाचकम्   अऱ्‌पुतप्पत्तु - मैय लाय्इन्त
Tune - करुटक्कॊटियोऩ्   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.142   माणिक्क वाचकर्    तिरुवाचकम्   चॆऩ्ऩिप्पत्तु - तेव तेवऩ्मॆय्च्
Tune -   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.143   माणिक्क वाचकर्    तिरुवाचकम्   तिरुवार्त्तै - मातिवर् पाकऩ्
Tune - आटुक ऊञ्चल् आटुकवे   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.144   माणिक्क वाचकर्    तिरुवाचकम्   ऎण्णप्पतिकम् - पारुरुवाय
Tune - आटुक ऊञ्चल् आटुकवे   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.147   माणिक्क वाचकर्    तिरुवाचकम्   तिरुवॆण्पा - वॆय्य विऩैयिरण्टुम्
Tune - एरार् इळङ्किळिये   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.148   माणिक्क वाचकर्    तिरुवाचकम्   पण्टाय नाऩ्मऱै - पण्टाय नाऩ्मऱैयुम्
Tune - एरार् इळङ्किळिये   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
8.150   माणिक्क वाचकर्    तिरुवाचकम्   आऩन्तमालै - मिऩ्ऩे रऩैय
Tune - आटुक ऊञ्चल् आटुकवे   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )
12.900   कटवुण्मामुऩिवर्   तिरुवातवूरर् पुराणम्  
Tune -   (तिरुप्पॆरुन्तुऱै आवुटैयार्कोयिल् )

This page was last modified on Fri, 10 May 2024 10:07:45 -0400
          send corrections and suggestions to admin-at-sivaya.org

thirumurai song