சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference
by clicking below languages link
Search this site with
words in any language e.g. पोऱ्‌ऱि
song/pathigam/paasuram numbers: e.g. 7.039

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian  

Selected thirumurai      thirumurai Thalangal      All thirumurai Songs     
Thirumurai
1.104   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   आटल् अरवु अचैत्ताऩ्, अरुमामऱैताऩ्
பண் - वियाऴक्कुऱिञ्चि   (तिरुप्पुकलि -(चीर्काऴि ) पिरमपुरीचर् तिरुनिलैनायकि)
Audio: https://www.youtube.com/watch?v=bne7fi0psYs
1.105   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   पाटलऩ् नाल्मऱैयऩ्; पटि पट्ट
பண் - वियाऴक्कुऱिञ्चि   (तिरुवारूर् वऩ्मीकनातर् अल्लियङ्कोतैयम्मै)
Audio: https://www.youtube.com/watch?v=ZeajoyxTUVA
1.106   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   माऱु इल् अवुणर् अरणम्
பண் - वियाऴक्कुऱिञ्चि   (तिरुऊऱल् (तक्कोलम्) उमापतीचुवरर् उमैयम्मै)
Audio: https://www.youtube.com/watch?v=yn1AREaeV-8
1.107   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   वॆन्त वॆण् नीऱु अणिन्तु,
பண் - वियाऴक्कुऱिञ्चि   (तिरुक्कॊटिमाटच्चॆङ्कुऩ्ऱूर् (तिरुच्चॆङ्कोटु) अर्त्तनारीचुवरर् अर्त्तनारीचुवरि)
Audio: https://www.youtube.com/watch?v=RjoEQ-XMftY
1.108   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   मिऩ् इयल् चॆञ्चटैमेल् विळङ्कुम्
பண் - वियाऴक्कुऱिञ्चि   (तिरुप्पाताळीच्चरम् )
Audio: https://www.youtube.com/watch?v=USJnqTJ4Zp8
1.109   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   वार् उऱु वऩमुलै मङ्कै
பண் - वियाऴक्कुऱिञ्चि   (तिरुच्चिरपुरम् (चीर्काऴि) पिरमपुरीचर् तिरुनिलैनायकि)
1.110   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   मरुन्तु अवऩ्, वाऩवर् ताऩवर्क्कुम् पॆरुन्तकै,
பண் - वियाऴक्कुऱिञ्चि   (तिरुविटैमरुतूर् मरुतीचर् नलमुलैनायकियम्मै)
Audio: https://www.youtube.com/watch?v=lVWhByJf30Q
1.111   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   अरुत्तऩै, अऱवऩै, अमुतऩै, नीर्
பண் - वियाऴक्कुऱिञ्चि   (तिरुक्कटैमुटि (कीऴैयूर्) कटैमुटियीचुवरर् अपिरामियम्पिकै)
Audio: https://www.youtube.com/watch?v=-yJGrUCvJdM
1.112   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   इऩ्कुरल् इचै कॆऴुम् याऴ्
பண் - वियाऴक्कुऱिञ्चि   (तिरुच्चिवपुरम् पिरमपुरिनायकर् पॆरियनायकियम्मै)
Audio: https://www.youtube.com/watch?v=XgZQga40iFg
1.113   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   ऎरित्तवऩ्, मुप्पुरम् ऎरियिल् मूऴ्क; तरित्तवऩ्,
பண் - वियाऴक्कुऱिञ्चि   (तिरुवल्लम् वल्लनातर् वल्लाम्पिकैयम्मै)
Audio: https://www.youtube.com/watch?v=sZs5as1K7o4
1.114   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   कुरुन्तु अवऩ्, कुरुकु अवऩ्,
பண் - वियाऴक्कुऱिञ्चि   (तिरुमाऱ्‌पेऱु माल्वणङ्कुमीचर् करुणैनायकियम्मै)
Audio: https://www.youtube.com/watch?v=VuAmAPZ_kNI
1.115   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   चङ्कु ऒळिर् मुऩ् कैयर्
பண் - वियाऴक्कुऱिञ्चि   (तिरुइरामऩतीच्चरम् इरामनातेचुवरर् चरिवार्कुऴलियम्मै)
Audio: https://www.youtube.com/watch?v=A4nmsC17vas
1.116   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   अव् विऩैक्कु इव् विऩै
பண் - वियाऴक्कुऱिञ्चि   (पॊतु -तिरुनीलकण्टप्पतिकम् )
Audio: https://www.youtube.com/watch?v=EELVXS3xdRY
1.117   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   काटु अतु, अणिकलम् कार्
பண் - वियाऴक्कुऱिञ्चि   (तिरुप्पिरमपुरम् (चीर्काऴि) पिरमपुरीचर् तिरुनिलैनायकि)
Audio: https://www.youtube.com/watch?v=lI9_fQ073sk
1.118   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   चुटुमणि उमिऴ् नाकम् चूऴ्तर
பண் - वियाऴक्कुऱिञ्चि   (तिरुप्परुप्पतम् (श्रीचैलम्) परुप्पतेचुवरर् परुप्पतमङ्कैयम्मै)
Audio: https://www.youtube.com/watch?v=70GGL3BPf4w
1.119   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   मुळ्ळिऩ् मेल् मुतु कूकै
பண் - वियाऴक्कुऱिञ्चि   (तिरुक्कळ्ळिल् चिवाऩन्तेचुवरर् आऩन्तवल्लियम्मै)
Audio: https://www.youtube.com/watch?v=4AdIJafuRmY
1.120   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   पणिन्तवर् अरुविऩै पऱ्‌ऱु अऱुत्तु
பண் - वियाऴक्कुऱिञ्चि   (तिरुवैयाऱु चॆम्पॊऩ्चोतीचुरर् अऱम्वळर्त्तनायकियम्मै)
Audio: https://www.youtube.com/watch?v=zDHSBZvbt6M
1.121   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   नटै मरु तिरिपुरम् ऎरियुण
பண் - वियाऴक्कुऱिञ्चि   (तिरुविटैमरुतूर् मरुतीचर् नलमुलैनायकियम्मै)
Audio: https://www.youtube.com/watch?v=30yijJBtHus
1.122   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   विरितरु पुलिउरि विरविय अरैयिऩर्, तिरितरुम्
பண் - वियाऴक्कुऱिञ्चि   (तिरुविटैमरुतूर् मरुतीचर् नलमुलैनायकियम्मै)
Audio: https://www.youtube.com/watch?v=cTl52pwVSrY
1.123   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   पू इयल् पुरिकुऴल्; वरिचिलै
பண் - वियाऴक्कुऱिञ्चि   (तिरुवलिवलम् मऩत्तुणैनातर् वाळैयङ्कण्णियम्मै)
Audio: https://www.youtube.com/watch?v=5thCIuYVLWc
1.124   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   अलर्मकळ् मलितर, अवऩियिल् निकऴ्पवर् मलर्
பண் - वियाऴक्कुऱिञ्चि   (तिरुवीऴिमिऴलै वीऴियऴकर् चुन्तरकुचाम्पिकै)
Audio: https://www.youtube.com/watch?v=fUl7MIiDDQg
Audio: https://sivaya.org/audio/1.124_alarmakaL_malithara.mp3
1.125   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   कलै मलि अकल् अल्कुल्
பண் - वियाऴक्कुऱिञ्चि   (तिरुच्चिवपुरम् पिरमपुरिनायकर् पॆरियनायकियम्मै)
Audio: https://www.youtube.com/watch?v=GaQYSPNIl58
1.126   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   पन्तत्ताल् वन्तु ऎप्पाल् पयिऩ्ऱु
பண் - वियाऴक्कुऱिञ्चि   (चीर्काऴि पिरमपुरीचर् तिरुनिलैनायकि)
Audio: https://www.youtube.com/watch?v=k79jeHXwR6w
1.127   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   पिरम पुरत्तुऱै पॆम्मा ऩॆम्माऩ् पिरम
பண் - वियाऴक्कुऱिञ्चि   (तिरुप्पिरमपुरम् (चीर्काऴि) पिरमपुरीचर् तिरुनिलैनायकि)
Audio: https://www.youtube.com/watch?v=AiiIfwx12us
1.128   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   ओर् उरु आयिऩै; माऩ्
பண் - वियाऴक्कुऱिञ्चि   (तिरुप्पिरमपुरम् (चीर्काऴि) )
Audio: https://www.youtube.com/watch?v=rfRTjyK3Eck
Audio: https://sivaya.org/audio/1.128 Oor Uru Aayinai.mp3
4.084   तिरुनावुक्करचर्   तेवारम्   ऎट्टु आम् तिचैक्कुम् इरु
பண் - वियाऴक्कुऱिञ्चि   (पॊतु -आरुयिर्त् तिरुविरुत्तम् )
Audio: https://www.youtube.com/watch?v=8Rzb2aTC8Oo

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.104   आटल् अरवु अचैत्ताऩ्, अरुमामऱैताऩ्  
पण् - वियाऴक्कुऱिञ्चि   (तिरुत्तलम् तिरुप्पुकलि -(चीर्काऴि ) ; (तिरुत्तलम् अरुळ्तरु तिरुनिलैनायकि उटऩुऱै अरुळ्मिकु पिरमपुरीचर् तिरुवटिकळ् पोऱ्‌ऱि )
आटल् अरवु अचैत्ताऩ्, अरुमामऱैताऩ् विरित्ताऩ्, कॊऩ्ऱै
चूटिय चॆञ्चटैयाऩ्, चुटुकाटु अमर्न्त पिराऩ्,
एटु अविऴ् मामलैयाळ् ऒरु पाकम् अमर्न्तु अटियार् एत्त
आटिय ऎम् इऱै, ऊर् पुकलिप्पति आमे.

[1]
एलम् मलि कुऴलार् इचै पाटि ऎऴुन्तु, अरुळाल् चॆऩ्ऱु,
चोलै मलि चुऩैयिल् कुटैन्तु आटित् तुति चॆय्य,
आलै मलि पुकै पोय् अण्टर् वाऩत्तै मूटि निऩ्ऱु नल्ल
मालै अतु चॆय्युम् पुकलिप्पति आमे.

[2]
आऱु अणि चॆञ्चटैयाऩ्; अऴकु आर् पुरम् मूऩ्ऱुम् अऩ्ऱु वेव,
नीऱु अणि आक वैत्त निमिर् पुऩ्चटै ऎम् इऱैवऩ्;
पाऱु अणि वॆण् तलैयिल् पकले पलि ऎऩ्ऱु वन्तु निऩ्ऱ
वेऱु अणि कोलत्तिऩाऩ्; विरुम्पुम् पुकलि अते.

[3]
वॆळ्ळम् अतु चटैमेल् करन्ताऩ्, विरवार् पुरङ्कळ् मूऩ्ऱुम्
कॊळ्ळ ऎरि मटुत्ताऩ्, कुऱैवु इऩ्ऱि उऱै कोयिल्
अळ्ळल् विळै कऴऩि अऴकु आर् विरैत् तामरैमेल् अऩ्ऩप्
पुळ् इऩम् वैकि ऎऴुम् पुकलिप्पतिताऩे.

[4]
चूटुम् मतिच् चटैमेल् चुरुम्पु आर् मलर्क्कॊऩ्ऱै तुऩ्ऱ, नट्टम्-
आटुम् अमरर्पिराऩ्, अऴकु आर् उमैयोटुम् उटऩ्
वेटुपट नटन्त विकिर्तऩ्, कुणम् परवित् तॊण्टर्
पाट, इऩितु उऱैयुम् पुकलिप्पति आमे.

[5]
मैन्तु अणि चोलैयिऩ् वाय् मतुप् पाय् वरि वण्टु इऩङ्कळ् वन्तु
नन्तु इचै पाट, नटम् पयिल्किऩ्ऱ नम्पऩ् इटम्
अन्ति चॆय् मन्तिरत्ताल् अटियार्कळ् परवि ऎऴ, विरुम्पुम्
पुन्ति चॆय् नाल्मऱैयोर् पुकलिप्पतिताऩे.

[6]
मङ्कै ओर्कूऱु उकन्त मऴुवाळऩ्, वार्चटैमेल्-तिङ्कळ्
कङ्कैतऩैक् करन्त कऱैक्कण्टऩ्, करुतुम् इटम्
चॆङ्कयल् वार् कऴऩि तिकऴुम् पुकलितऩैच् चॆऩ्ऱु, तम्
अम् कैयिऩाल्-तॊऴुवार् अवलम् अऱियारे.

[7]
विल् इयल् नुण् इटैयाळ् उमैयाळ् विरुप्पऩ् अवऩ् नण्णुम्
नल् इटम् ऎऩ्ऱु अऱियाऩ् नलियुम् विऱल् अरक्कऩ्
पल्लॊटु तोळ् नॆरिय विरल् ऊऩ्ऱि, पाटलुमे, कै वाळ्
ऒल्लै अरुळ् पुरिन्ताऩ् उऱैयुम् पुकलि अते.

[8]
तातु अलर् तामरै मेल् अयऩुम् तिरुमालुम् तेटि
ओतियुम् काण्पु अरिय उमैकोऩ् उऱैयुम् इटम्
मातवि, वाऩ् वकुळम्, मलर्न्तु ऎङ्कुम् विरै तोय, वाय्न्त
पोतु अलर् चोलैकळ् चूऴ् पुकलिप्पतिताऩे.

[9]
वॆन् तुवर् मेऩियिऩार्, विरि कोवणम् नीत्तार्, चॊल्लुम्
अन्तर ञाऩम् ऎल्लाम् अवै ओर् पॊरुळ् ऎऩ्ऩेल्!
वन्तु ऎतिरुम् पुरम् मूऩ्ऱु ऎरित्ताऩ् उऱै कोयिल् वाय्न्त
पुन्तियिऩार् पयिलुम् पुकलिप्पतिताऩे.

[10]
वेतम् ओर् कीतम् उणर्वाणर् तॊऴुतु एत्त, मिकु वाचप्-
पोतऩैप् पोल् मऱैयोर् पयिलुम् पुकलितऩ्ऩुळ्
नातऩै, ञाऩम् मिकु चम्पन्तऩ् तमिऴ्मालै नाविल्
ओत वल्लार् उलकिल् उऱु नोय् कळैवारे.

[11]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.105   पाटलऩ् नाल्मऱैयऩ्; पटि पट्ट  
पण् - वियाऴक्कुऱिञ्चि   (तिरुत्तलम् तिरुवारूर् ; (तिरुत्तलम् अरुळ्तरु अल्लियङ्कोतैयम्मै उटऩुऱै अरुळ्मिकु वऩ्मीकनातर् तिरुवटिकळ् पोऱ्‌ऱि )
पाटलऩ् नाल्मऱैयऩ्; पटि पट्ट कोलत्तऩ्; तिङ्कळ्
चूटलऩ्; मू इलैयचूलम् वलऩ् एन्ति;
कूटलर् मूऎयिलुम् ऎरियुण्ण, कूर् ऎरि कॊण्टु, ऎल्लि
आटलऩ्; आतिरैयऩ्-आरूर् अमर्न्ताऩे.

[1]
चोलैयिल् वण्टु इऩङ्कळ् चुरुम्पोटु इचै मुरल, चूऴ्न्त
आलैयिऩ् वॆम्पुकै पोय् मुकिल् तोयुम् आरूरिल्,
पालॊटु नॆय् तयिरुम् पयिऩ्ऱु आटुम् परमेट्टि पातम्,
कालैयुम् मालैयुम् पोय्, पणितल् करुममे.

[2]
उळ्ळम् ओर् इच्चैयिऩाल् उकन्तु एत्तित् तॊऴुमिऩ्, तॊण्टीर्! मॆय्ये
कळ्ळम् ऒऴिन्तिटुमिऩ्! करवातु इरु पॊऴुतुम्,
वॆळ्ळम् ओर् वार् चटै मेल् करन्तिट्ट वॆळ् एऱ्‌ऱाऩ् मेय,
अळ्ळल् अकऩ् कऴऩि, आरूर् अटैवोमे.

[3]
वॆन्तु उऱु वॆण् मऴुवाळ् पटैयाऩ्, मणिमिटऱ्‌ऱाऩ्, अरैयिऩ्
ऐन्तलै आटु अरवम् अचैत्ताऩ्, अणि आरूर्प्
पैन्तळिर्क् कॊऩ्ऱै अम्तार्प् परमऩ् अटि परव, पावम्
नैन्तु अऱुम्; वन्तु अणैयुम्, नाळ्तॊऱुम् नल्लऩवे.

[4]
वीटु पिऱप्पु ऎळितु आम्; अतऩै विऩवुतिरेल्, वॆय्य
काटु इटम् आक निऩ्ऱु कऩल् एन्तिक् कै वीचि
आटुम् अविर्चटैयाऩ् अवऩ् मेय आरूरैच् चॆऩ्ऱु
पाटुतल्, कैतॊऴुतल्, पणितल्, करुममे.

[5]
कङ्कै ओर् वार्चटैमेल् करन्ताऩ्, किळिमऴलैक् केटु इल्
मङ्कै ओर् कूऱु उटैयाऩ्, मऱैयाऩ्, मऴु एन्तुम्
अम् कैयिऩाऩ्, अटिये परवि, अवऩ् मेय आरूर्
तम् कैयिऩाल्-तॊऴुवार् तटुमाऱ्‌ऱु अऱुप्पारे.

[6]
नीऱु अणि मेऩियऩाय्, निरम्पा मति चूटि, नीण्ट
आऱु अणि वार्चटैयाऩ्, आरूर् इऩितु अमर्न्ताऩ्-
चेऱु अणि मा मलर्मेल् पिरमऩ् चिरम् अरिन्त, चॆङ्कण्
एऱु अणि वॆळ् कॊटियाऩ् अवऩ्-ऎम्पॆरुमाऩे.

[7]
वल्लियन्तोल् उटैयाऩ्, वळर् तिङ्कळ् कण्णियिऩाऩ्, वाय्त्त
नल् इयल् नाऩ्मुकत्तोऩ् तलैयिल् नऱवु एऱ्‌ऱाऩ्,
अल्लि अम् कोतै तऩ्ऩै आकत्तु अमर्न्तु अरुळि, आरूर्प्
पुल्लिय पुण्णियऩैत् तॊऴुवारुम् पुण्णियरे.

[8]
चॆन्तुवर् आटैयिऩार्, उटै विट्टु निऩ्ऱु उऴल्वार्, चॊऩ्ऩ
इन्तिरञालम् ऒऴिन्तु, इऩ्पु उऱ वेण्टुतिरेल्,
अन्तर मू ऎयिलुम् अरणम् ऎरियूट्टि, आरूर्त्
तम् तिरमा उटैयाऩ् अवऩ्-ऎम् तलैमैयऩे.

[9]
नल्ल पुऩल् पुकलित् तमिऴ् ञाऩचम्पन्तऩ्, नल्ल
अल्लिमलर्क् कऴऩि आरूर् अमर्न्ताऩै,
वल्लतु ओर् इच्चैयिऩाल्, वऴिपाटु इवैपत्तुम् वाय्क्कच्
चॊल्लुतल्, केट्टल्, वल्लार् तुऩ्पम् तुटैप्पारे.

[10]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.106   माऱु इल् अवुणर् अरणम्  
पण् - वियाऴक्कुऱिञ्चि   (तिरुत्तलम् तिरुऊऱल् (तक्कोलम्) ; (तिरुत्तलम् अरुळ्तरु उमैयम्मै उटऩुऱै अरुळ्मिकु उमापतीचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
माऱु इल् अवुणर् अरणम् अवै माय, ओर् वॆङ्कणैयाल्, अऩ्ऱु,
नीऱु ऎऴ ऎय्त ऎङ्कळ् निमलऩ् इटम् विऩविल्
तेऱल् इरुम् पॊऴिलुम्, तिकऴ् चॆङ्कयल् पाय् वयलुम्, चूऴ्न्त
ऊऱल्; अमर्न्त पिराऩ् ऒलि आर् कऴल् उळ्कुतुमे.

[1]
मत्तमतक्करियै, मलैयाऩ्मकळ् अञ्च, अऩ्ऱु, कैयाल्
मॆत्त उरित्त ऎङ्कळ् विमलऩ् विरुम्पुम् इटम्
तॊत्तु अलरुम् पॊऴिल् चूऴ् वयल् चेर्न्तु, ऒळिर् नीलम् नाळुम् नयऩम्
ऒत्तु अलरुम् कऴऩि तिरु ऊऱलै उळ्कुतुमे.

[2]
एऩ मरुप्पिऩॊटुम् ऎऴिल् आमैयुम् पूण्ट अऴकार्, नऩ्ऱुम्
काऩ् अमर् माऩ्मऱिक् कैक् कटवुळ्, करुतुम् इटम्
वाऩ मति तटवुम् वळर् चोलैकळ् चूऴ्न्तु, अऴकु आर्, नम्मै
ऊऩम् अऱुत्त पिराऩ्-तिरु ऊऱलै उळ्कुतुमे.

[3]
नॆय् अणि मूइलैवेल्, निऱै वॆण्मऴुवुम्, अऩलुम्, अऩ्ऱु,
कै अणि कॊळ्कैयिऩाऩ् कटवुळ् इटम् विऩविल्
मै अणि कण् मटवार्पलर् वन्तु इऱैञ्च, मऩ्ऩि नम्मै
उय्युम् वकै पुरिन्ताऩ्-तिरु ऊऱलै उळ्कुतुमे.

[4]
ऎण्तिचैयोर् मकिऴ, ऎऴिल् मालैयुम् पोऩकमुम्, पण्टु,
कण्टि तॊऴ अळित्ताऩ् अवऩ् ताऴुम् इटम् विऩविल्
कॊण्टल्कळ् तङ्कु पॊऴिल् कुळिर्पॊय्कैकळ् चूऴ्न्तु, नञ्चै
उण्ट पिराऩ् अमरुम् तिरु ऊऱलै उळ्कुतुमे.

[5]
कऱुत्त मऩत्तिऩॊटुम् कटुङ्कालऩ् वन्तु ऎय्तुतलुम्, कलङ्कि,
मऱुक्कु उऱुम् माणिक्कु अरुळ मकिऴ्न्ताऩ् इटम् विऩविल्
चॆऱुत्तु ऎऴु वाळ् अरक्कऩ् चिरम् तोळुम् मॆय्युम् नॆरिय अऩ्ऱु
ऒऱुत्तु, अरुळ् चॆय्त पिराऩ्-तिरु ऊऱलै उळ्कुतुमे.

[6]
नीरिऩ् मिचैत् तुयिऩ्ऱोऩ् निऱै नाऩ्मुकऩुम् अऱियातु, अऩ्ऱु,
तेरुम् वकै निमिर्न्ताऩ् अवऩ् चेरुम् इटम् विऩविल्
पारिऩ् मिचै अटियार् पलर् वन्तु इऱैञ्च, मकिऴ्न्तु, आकम्
ऊरुम् अरवु अचैत्ताऩ्-तिरु ऊऱलै उळ्कुतुमे.

[7]
पॊऩ् इयल् चीवरत्तार्, पुळित् तट्टैयर्, मोट्टु अमणर्कुण्टर्,
ऎऩ्ऩुम् इवर्क्कु अरुळा ईचऩ् इटम् विऩविल्
तॆऩ्ऩॆऩ वण्टु इऩङ्कळ् चॆऱि आर् पॊऴिल् चूऴ्न्तु, अऴकु आर्, तऩ्ऩै
उऩ्ऩ विऩै कॆटुप्पाऩ्-तिरु ऊऱलै उळ्कुतुमे.

[8]
कोटल् इरुम् पुऱविल् कॊटि माटक् कॊच्चैयर्मऩ्, मॆच्च
ओटुपुऩल् चटैमेल् करन्ताऩ् तिरु ऊऱल्,
नाटल् अरुम्पुकऴाऩ् मिकु ञाऩचम्पन्तऩ्, चॊऩ्ऩ नल्ल
पाटल्कळ् पत्तुम् वल्लार् परलोकत्तु इरुप्पारे.

[9]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.107   वॆन्त वॆण् नीऱु अणिन्तु,  
पण् - वियाऴक्कुऱिञ्चि   (तिरुत्तलम् तिरुक्कॊटिमाटच्चॆङ्कुऩ्ऱूर् (तिरुच्चॆङ्कोटु) ; (तिरुत्तलम् अरुळ्तरु अर्त्तनारीचुवरि उटऩुऱै अरुळ्मिकु अर्त्तनारीचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
वॆन्त वॆण् नीऱु अणिन्तु, विरिनूल् तिकऴ् मार्पिल् नल्ल
पन्तु अणवुम् विरलाळ् ऒरु पाकम् अमर्न्तु अरुळि,
कॊन्तु अणवुम् पॊऴिल् चूऴ् कॊटिमाटच् चॆङ्कुऩ्ऱूर् निऩ्ऱ
अन्तणऩैत् तॊऴुवार् अवलम् अऱुप्पारे.
[1]
अलै मलि तण्पुऩलोटु अरवम् चटैक्कु अणिन्तु, आकम्
मलैमकळ् कूऱु उटैयाऩ्, मलै आर् इळ वाऴैक्
कुलै मलि तण् पॊऴिल् चूऴ् कॊटि माटच् चॆङ्कुऩ्ऱूर् निऩ्ऱ
तलैमकऩैत् तॊऴुवार् तटुमाऱ्‌ऱु अऱुप्पारे.

[2]
पाल् अऩ नीऱु पुऩै तिरुमार्पिल्, पल्वळैक्कै नल्ल
एलमलर्क् कुऴलाळ् ऒरुपाकम् अमर्न्तु अरुळि,
कोल मलर्प्पॊऴिल् चूऴ् कॊटिमाटच् चॆङ्कुऩ्ऱूर् मल्कुम्
नीलनल् मामिटऱ्‌ऱाऩ् कऴल एत्तल् नीतिये.

[3]
वार् उऱु कॊङ्कै नल्ल मटवाळ् तिकऴ् मार्पिल्, नण्णुम्
कार् उऱु कॊऩ्ऱैयॊटुम् कतनाकम् पूण्टु अरुळि,
चीर् उऱुम् अन्तणर् वाऴ् कॊटिमाटच् चॆङ्कुऩ्ऱूर् निऩ्ऱ
नीर् उऱु चॆञ्चटैयाऩ् कऴल् एत्तल् नीतिये.

[4]
पॊऩ् तिकऴ् आमैयॊटु पुरिनूल् तिकऴ् मार्पिल्, नल्ल
पऩ्ऱियिऩ् कॊम्पु अणिन्तु, पणैत्तोळि ओर्पाकम् आक,
कुऩ्ऱु अऩ माळिकै चूऴ् कॊटि माटच् चॆङ्कुऩ्ऱूर्, वाऩिल्
मिऩ्तिकऴ् चॆञ्चटैयाऩ् कऴल् एत्तल् मॆय्प्पॊरुळे.

[5]
ओङ्किय मूइलै नल् चूलम् ऒरु कैयऩ्, चॆऩ्ऩि
ताङ्किय कङ्कैयॊटु मतियम् चटैक्कु अणिन्तु,
कोङ्कु अणवुम् पॊऴिल् चूऴ् कॊटिमाटच् चॆङ्कुऩ्ऱूर् वाय्न्त
पाङ्कऩ ताळ् तॊऴुवार् विऩै आय पऱ्‌ऱु अऱुमे.

[6]
नीटु अलर्कॊऩ्ऱैयॊटु निमिर्पुऩ् चटै ताऴ, वॆळ्ळै-
वाटल् उटै तलैयिल् पलि कॊळ्ळुम् वाऴ्क्कैयऩाय्,
कोटल् वळम् पुऱविल् कॊटिमाटच् चॆङ्कुऩ्ऱूर् निऩ्ऱ
चेटऩ ताळ् तॊऴुवार् विऩै आय तेयुमे.

[7]
मत्त नल् मामलरुम् मतियुम् वळर् कॊऩ्ऱै उटऩ् तुऩ्ऱु
तॊत्तु अलर् चॆञ्चटैमेल्-तुतैय उटऩ् चूटि,
कॊत्तु अलर् तण्पॊऴिल् चूऴ् कॊटिमाटच् चॆङ्कुऩ्ऱूर् मेय
तत्तुवऩैत् तॊऴुवार् तटुमाऱ्‌ऱु अऱुप्पारे.

[8]
चॆम्पॊऩिऩ् मेऩियऩ् आम् पिरमऩ् तिरुमालुम् तेट निऩ्ऱ
अम् पवळत्तिरळ् पोल् ऒळि आय आतिपिराऩ्,
कॊम्पु अणवुम् पॊऴिल् चूऴ् कॊटि माटच्चॆङ्कुऩ्ऱूर् मेय
नम्पऩ ताळ् तॊऴुवार् विऩै आय नाचमे.

[9]
पोतियर् पिण्टियर् ऎऩ्ऱु इवर्कळ् पुऱम् कूऱुम् पॊय्न्नूल्
ओतिय कट्टुरै केट्टु उऴल्वीर्! वरिक्कुयिल्कळ्
कोतिय तण्पॊऴिल् चूऴ् कॊटि माटच् चॆङ्कुऩ्ऱूर् निऩ्ऱ
वेतियऩैत् तॊऴ, नुम् विऩै आऩ वीटुमे.

[10]
अलै मलि तण् पुऩल् चूऴ्न्तु अऴकु आर् पुकलिनकर् पेणुम्
तलैमकऩ् आकि निऩ्ऱ तमिऴ् ञाऩचम्पन्तऩ्,
कॊलै मलि मूइलैयाऩ् कॊटि माटच्चॆङ्कुऩ्ऱूर् एत्तुम्
नलम् मलि पाटल् वल्लार् विऩै आऩ नाचमे.

[11]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.108   मिऩ् इयल् चॆञ्चटैमेल् विळङ्कुम्  
पण् - वियाऴक्कुऱिञ्चि   (तिरुत्तलम् तिरुप्पाताळीच्चरम् ; (तिरुत्तलम् अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्‌ऱि )
मिऩ् इयल् चॆञ्चटैमेल् विळङ्कुम् मति मत्तमॊटु नल्ल
पॊऩ् इयल् कॊऩ्ऱैयिऩाऩ्; पुऩल् चूटि; पॊऱ्‌पु अमरुम्
अऩ्ऩम् अऩ नटैयाळ् ऒरु पाकत्तु अमर्न्तु अरुळि; नाळुम्
पऩ्ऩिय पाटलिऩाऩ्; उऱै कोयिल्-पाताळे.

[1]
नीटु अलर् कॊऩ्ऱैयॊटु निरम्पा मति चूटि; वॆळ्ळैत्-
तोटु अमर् कातिल् नल्ल कुऴैयाऩ्; चुटु नीऱ्‌ऱाऩ्;
आटु अरवम् पॆरुक अऩल् एन्तिक् कै वीचि, वेतम्
पाटलिऩाल् इऩियाऩ्; उऱै कोयिल् पाताळे.

[2]
नाकमुम् वाऩ्मतियुम् नलम् मल्कु चॆञ्चटैयाऩ्, चामम्
पोक नल् विल्वरैयाल् पुरम् मूऩ्ऱु ऎरित्तु उकन्ताऩ्,
तोकै नल् मामयिल् पोल् वळर् चायल्-मॊऴियैक् कूटप्
पाकमुम् वैत्तु उकन्ताऩ्, उऱै कोयिल्-पाताळे.

[3]
अङ्कमुम् नाल्मऱैयुम् अरुळ्चॆय्तु, अऴकु आर्न्त अम् चॊल्
मङ्कै ओर् कूऱु उटैयाऩ्, मऱैयोऩ्, उऱै कोयिल्
चॆङ्कयल् निऩ्ऱु उकळुम् चॆऱुविल्-तिकऴ्किऩ्ऱ चोतिप्
पङ्कयम् निऩ्ऱु अलरुम् वयल् चूऴ्न्त पाताळे.

[4]
पेय् पलवुम् निलवप् पॆरुङ्काटु अरङ्कु आक उऩ्ऩि निऩ्ऱु,
तीयॊटु माऩ्मऱियुम् मऴुवुम् तिकऴ्वित्तु,
तेय्पिऱैयुम् अरवुम् पॊलि कॊऩ्ऱैच् चटैतऩ् मेल् चेर,
पाय् पुऩलुम् उटैयाऩ् उऱै कोयिल् पाताळे.

[5]
कण् अमर् नॆऱ्‌ऱियिऩाऩ्, कमऴ् कॊऩ्ऱैच् चटैतऩ्मेल् नऩ्ऱुम्
विण् इयल् मा मतियुम् उटऩ् वैत्तवऩ्, विरुम्पुम्
पॆण् अमर् मेऩियिऩाऩ्, पॆरुङ्काटु अरङ्कु आक आटुम्
पण् इयल् पाटलिऩाऩ्, उऱै कोयिल् पाताळे.

[6]
विण्टु अलर् मत्तमॊटु मिळिरुम् इळ नाकम्, वऩ्ऩि, तिकऴ्
वण्टु अलर् कॊऩ्ऱै, नकु मति, पुल्कु वार्चटैयाऩ्;
विण्टवर् तम् पुरम् मूऩ्ऱु ऎरि चॆय्तु, उरै वेतम् नाऩ्कुम् अवै
पण्टु इचैपाटलिऩाऩ्; उऱै कोयिल् पाताळे.

[7]
मल्किय नुण् इटैयाळ् उमै नङ्कै मऱुक, अऩ्ऱु, कैयाल्-
तॊल्लैमलै ऎटुत्त अरक्कऩ् तलैतोळ् नॆरित्ताऩ्;
कॊल्लै विटै उकन्ताऩ्; कुळिर्तिङ्कळ् चटैक्कु अणिन्तोऩ्;
पल् इचै पाटलिऩाऩ्; उऱै कोयिल् पाताळे.

[8]
तामरैमेल् अयऩुम् अरियुम् तमतु आळ्विऩैयाल्-तेटि,
कामऩै वीटुवित्ताऩ् कऴल् काण्पु इलराय् अकऩ्ऱार्;
पू मरुवुम् कुऴलाळ् उमैनङ्कै पॊरुन्तियिट्ट नल्ल
पा मरुवुम् कुणत्ताऩ् उऱै कोयिल् पाताळे.

[9]
कालैयिल् उण्पवरुम् चमण्कैयरुम् कट्टुरै विट्टु, अऩ्ऱु
आलविटम् नुकर्न्ताऩ् अवऩ्तऩ् अटिये परवि,
मालैयिल् वण्टु इऩङ्कळ् मतु उण्टु इचै मुरल, वाय्त्त
पालैयाऴ्प् पाट्टु उकन्ताऩ् उऱै कोयिल् पाताळे.

[10]
पल्मलर् वैकु पॊऴिल् पुटै चूऴ्न्त पाताळैच् चेर,
पॊऩ् इयल् माटम् मल्कु पुकलि नकर् मऩ्ऩऩ्-
तऩ् ऒळि मिक्कु उयर्न्त तमिऴ् ञाऩचम्पन्तऩ्-चॊऩ्ऩ
इऩ् इचैपत्तुम् वल्लार् ऎऴिल् वाऩत्तु इरुप्पारे.

[11]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.109   वार् उऱु वऩमुलै मङ्कै  
पण् - वियाऴक्कुऱिञ्चि   (तिरुत्तलम् तिरुच्चिरपुरम् (चीर्काऴि) ; (तिरुत्तलम् अरुळ्तरु तिरुनिलैनायकि उटऩुऱै अरुळ्मिकु पिरमपुरीचर् तिरुवटिकळ् पोऱ्‌ऱि )
वार् उऱु वऩमुलै मङ्कै पङ्कऩ्,
नीर् उऱु चटै मुटि निमलऩ्, इटम्
कार् उऱु कटि पॊऴिल् चूऴ्न्तु अऴकु आर्
चीर् उऱु वळवयल् चिरपुरमे.

[1]
अङ्कमॊटु अरुमऱै अरुळ्पुरिन्ताऩ्,
तिङ्कळॊटु अरवु अणि तिकऴ् मुटियऩ्,
मङ्कैयॊटु इऩितु उऱै वळ नकरम्
चॆङ्कयल् मिळिर् वयल्, चिरपुरमे.

[2]
परिन्तवऩ्, पल् मुटि अमरर्क्कु आकित्
तिरिन्तवर् पुरम् अवै तीयिऩ् वेव
वरिन्त वॆञ्चिलै पिटित्तु, अटुचरत्तैत्
तॆरिन्तवऩ्, वळ नकर् चिरपुरमे.

[3]
नीऱु अणि मेऩियऩ्, नीळ् मतियोटु
आऱु अणि चटैयिऩऩ्, अणियिऴै ओर्-
कूऱु अणिन्तु इऩितु उऱै कुळिर् नकरम्
चेऱु अणि वळवयल्, चिरपुरमे.

[4]
अरुन्तिऱल् अवुणर्कळ् अरण् अऴियच्
चरम् तुरन्तु ऎरि चॆय्त चङ्करऩ् ऊर्
कुरुन्तॊटु कॊटिविटु मातविकळ्
तिरुन्तिय पुऱवु अणि चिरपुरमे.

[5]
कलै अवऩ्, मऱै अवऩ्, काऱ्‌ऱॊटु ती
मलै अवऩ्, विण्णॊटु मण्णुम् अवऩ्,
कॊलैय वऩ् कॊटि मतिल् कूट्टु अऴित्त
चिलैयवऩ्, वळ नकर् चिरपुरमे.

[6]
वाऩ् अमर् मतियॊटु मत्तम् चूटित्
ताऩवर् पुरम् ऎय्त चैवऩ् इटम्
काऩ् अमर् मटमयिल् पॆटै पयिलुम्
तेऩ् अमर् पॊऴिल् अणि चिरपुरमे.

[7]
मऱुत्तवर् तिरिपुरम् माय्न्तु अऴियक्
कऱुत्तवऩ्, कार् अरक्कऩ् मुटितोळ्
इऱुत्तवऩ्, इरुञ् चिऩक् कालऩै मुऩ्
चॆऱुत्तवऩ्, वळ नकर् चिरपुरमे.

[8]
वण्ण नल्मलर् उऱै मऱैयवऩुम्
कण्णऩुम् कऴल् तॊऴ, कऩल् उरु आय्
विण् उऱ ओङ्किय विमलऩ् इटम्
तिण्ण नल्मतिल् अणि चिरपुरमे.

[9]
वॆऱ्‌ऱु अरै उऴल्पवर्, विरि तुकिलार्,
कऱ्‌ऱिलर् अऱ उरै पुऱऩ् उरैक्क,
पऱ्‌ऱलर् तिरि पुरम् मूऩ्ऱुम् वेवच्
चॆऱ्‌ऱवऩ् वळ नकर् चिरपुरमे.

[10]
अरुमऱै ञाऩचम्पन्तऩ्, अम् तण्
चिरपुरनकर् उऱै चिवऩ् अटियैप्
परविय चॆन्तमिऴ् पत्तुम् वल्लार्
तिरुवॊटु पुकऴ् मल्कु तेचिऩरे.

[11]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.110   मरुन्तु अवऩ्, वाऩवर् ताऩवर्क्कुम् पॆरुन्तकै,  
पण् - वियाऴक्कुऱिञ्चि   (तिरुत्तलम् तिरुविटैमरुतूर् ; (तिरुत्तलम् अरुळ्तरु नलमुलैनायकियम्मै उटऩुऱै अरुळ्मिकु मरुतीचर् तिरुवटिकळ् पोऱ्‌ऱि )
मरुन्तु अवऩ्, वाऩवर् ताऩवर्क्कुम्
पॆरुन्तकै, पिऱविऩॊटु इऱवुम् आऩाऩ्,
अरुन्तव मुऩिवरॊटु आल् निऴल् कीऴ्
इरुन्तवऩ्, वळ नकर् इटैमरुते.

[1]
तोऱ्‌ऱु अवऩ् केटु अवऩ्, तुणैमुलैयाळ्
कूऱ्‌ऱवऩ्, कॊल् पुलित् तोल् अचैत्त
नीऱ्‌ऱवऩ्, निऱै पुऩल् नीळ् चटैमेल्
एऱ्‌ऱवऩ्, वळ नकर् इटैमरुते.

[2]
पटै उटै मऴुविऩऩ्, पाल्वॆण् नीऱ्‌ऱऩ्,
नटै नविल् एऱ्‌ऱिऩऩ्, ञालम् ऎल्लाम्
उटै तलै इटु पलि कॊण्टु उऴल्वाऩ्-
इटैमरुतु इऩितु उऱै ऎम् इऱैये.

[3]
पणैमुलै उमै ऒरुपङ्कऩ्, ऒऩ्ऩार्
तुणै मतिल् मूऩ्ऱैयुम् चुटरिल् मूऴ्कक्
कणै तुरन्तु, अटु तिऱल् कालऩ् चॆऱ्‌ऱ
इणै इलि, वळ नकर् इटैमरुते.

[4]
पॊऴिल् अवऩ्, पुयल् अवऩ्, पुयल् इयक्कुम्
तॊऴिल् अवऩ्, तुयर् अवऩ्, तुयर् अकऱ्‌ऱुम्
कऴलवऩ्, करिउरि पोर्त्तु उकन्त
ऎऴिलवऩ्, वळ नकर् इटैमरुते

[5]
निऱै अवऩ्, पुऩलॊटु मतियुम् वैत्त
पॊऱैयवऩ्, पुकऴ् अवऩ्, पुकऴ निऩ्ऱ
मऱै अवऩ्, मऱिकटल् नञ्चै उण्ट
इऱैयवऩ्, वळ नकर् इटैमरुते.

[6]
नऩि वळर् मतियॊटु नाकम् वैत्त
पऩि मलर्क् कॊऩ्ऱै अम् पटर् चटैयऩ्,
मुऩिवरॊटु अमरर्कळ् मुऱै वणङ्क,
इऩितु उऱै वळ नकर् इटैमरुते.

[7]
तरुक्किऩ अरक्कऩ ताळुम् तोळुम्
नॆरित्तवऩ्, नॆटुङ्कै मा मतकरि अऩ्ऱु
उरित्तवऩ्, ऒऩ्ऩलर् पुरङ्कळ् मूऩ्ऱुम्
ऎरित्तवऩ्, वळ नकर् इटैमरुते.

[8]
पॆरियवऩ्, पॆण्णिऩॊटु आणुम् आऩाऩ्,
वरि अरवु अणै मऱिकटल्-तुयिऩ्ऱ
करियवऩ् अलरवऩ् काण्पु अरिय
ऎरियवऩ्, वळ नकर् इटैमरुते.

[9]
चिन्तै इल् चमणॊटु तेरर् चॊऩ्ऩ
पुन्ति इल् उरै अवै पॊरुळ् कॊळाते,
अन्तणर् ओत्तिऩॊटु अरवम् ओवा,
ऎन्तैतऩ् वळ नकर् इटैमरुते.

[10]
इलै मलि पॊऴिल् इटैमरुतु इऱैयै
नलम् मिकु ञाऩचम्पन्तऩ् चॊऩ्ऩ
पलम् मिकु तमिऴ् इवैपत्तुम् वल्लार्
उलकु उऱु पुकऴिऩॊटु ओङ्कुवरे.

[11]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.111   अरुत्तऩै, अऱवऩै, अमुतऩै, नीर्  
पण् - वियाऴक्कुऱिञ्चि   (तिरुत्तलम् तिरुक्कटैमुटि (कीऴैयूर्) ; (तिरुत्तलम् अरुळ्तरु अपिरामियम्पिकै उटऩुऱै अरुळ्मिकु कटैमुटियीचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
अरुत्तऩै, अऱवऩै, अमुतऩै, नीर्
विरुत्तऩै, पालऩै, विऩवुतिरेल्,
ऒरुत्तऩै, अल्लतु इङ्कु उलकम् एत्तुम्
करुत्तवऩ्, वळ नकर् कटैमुटिये.

[1]
तिरै पॊरु तिरु मुटि तिङ्कळ् विम्मुम्
अरै पॊरु पुलि अतळ् अटिकळ् इटम्,
तिरैयॊटु नुरै पॊरु तॆण् चुऩै नीर्
करै पॊरु वळ नकर् कटैमुटिये.

[2]
आल् इळमतियिऩॊटु, अरवु, कङ्कै,
कोल वॆण् नीऱ्‌ऱऩैत् तॊऴुतु इऱैञ्चि,
एल नल्मलरॊटु विरै कमऴुम्
कालऩ वळ नकर् कटैमुटिये.

[3]
कॊय् अणि नऱुमलर्क् कॊऩ्ऱै अम्तार्
मै अणि मिटऱु उटै मऱैयवऩ् ऊर्,
पै अणि अरवॊटु माऩ् मऴुवाळ्
कै अणिपवऩ् इटम् कटैमुटिये.

[4]
मऱै अवऩ्, उलकु अवऩ्, मायम् अवऩ्,
पिऱैयवऩ्, पुऩल् अवऩ्, अऩलुम् अवऩ्,
इऱैयवऩ् ऎऩ उलकु एत्तुम् कण्टम्-
कऱैयवऩ् वळ नकर् कटैमुटिये.

[5]
पट अरवु एर् अल्कुल् पल्वळैक्कै
मटवरलाळै ऒर्पाकम् वैत्तु,
कुटतिचै मति अतु चूटु चॆऩ्ऩिक्
कटवुळ् तऩ् वळ नकर् कटैमुटिये.

[6]
पॊटि पुल्कु मार्पिऩिल् पुरि पुल्कु नूल्,
अटि पुल्कु पैङ्कऴल्, अटिकळ् इटम्;
कॊटि पुल्कु मलरॊटु कुळिर् चुऩै नीर्
कटि पुल्कु वळ नकर् कटैमुटिये.

[7]
नोतल् चॆय्तु अरक्कऩै, नोक्कु अऴियच्
चातल् चॆय्तु, अवऩ्, अटि चरण्! ऎऩलुम्,
आतरवु अरुळ् चॆय्त अटिकळ् अवर्
कातल् चॆय् वळ नकर् कटैमुटिये.

[8]
अटि मुटि काण्किलर् ओर् इरुवर्
पुटै पुल्कि, अरुळ्! ऎऩ्ऱु पोऱ्‌ऱु इचैप्प,
चटै इटैप् पुऩल् वैत्त चतुरऩ् इटम्
कटै मुटि; अतऩ् अयल् काविरिये.

[9]
मण्णुतल् पऱित्तलुम् मायम् इवै;
ऎण्णियकाल्, अवै इऩ्पम् अल्ल;
ऒण् नुतल् उमैयै ऒर् पाकम् वैत्त
कण्णुतल् वळ नकर् कटैमुटिये.

[10]
पॊऩ् तिकऴ् काविरिप् पॊरु पुऩल् चीर्
चॆऩ्ऱु अटै कटैमुटिच् चिवऩ् अटियै
नऩ्ऱु उणर् ञाऩचम्पन्तऩ् चॊऩ्ऩ
इऩ्तमिऴ् इवै चॊल, इऩ्पम् आमे.

[11]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.112   इऩ्कुरल् इचै कॆऴुम् याऴ्  
पण् - वियाऴक्कुऱिञ्चि   (तिरुत्तलम् तिरुच्चिवपुरम् ; (तिरुत्तलम् अरुळ्तरु पॆरियनायकियम्मै उटऩुऱै अरुळ्मिकु पिरमपुरिनायकर् तिरुवटिकळ् पोऱ्‌ऱि )
इऩ्कुरल् इचै कॆऴुम् याऴ् मुरलत्
तऩ् करम् मरुविय चतुरऩ् नकर्
पॊऩ् करै पॊरु पऴङ्काविरियिऩ्
तॆऩ् करै मरुविय चिवपुरमे.

[1]
अऩ्ऱु अटल् कालऩैप् पालऩुक्कु आय्प्
पॊऩ्ऱिट उतै चॆय्त पुऩितऩ् नकर्
वॆऩ्ऱि कॊळ् ऎयिऱ्‌ऱु वॆण्पऩ्ऱि मुऩ्नाळ्
चॆऩ्ऱु अटि वीऴ्तरु चिवपुरमे.

[2]
मलैमकळ् मऱुकिट, मतकरियैक्
कॊलै मल्क उरिचॆय्त कुऴकऩ् नकर्
अलै मल्कुम् अरिचिलिऩ् अतऩ् अयले
चिलै मल्कु मतिल् अणि चिवपुरमे.

[3]
मण्, पुऩल्, अऩलॊटु, मारुतमुम्,
विण्, पुऩै मरुविय विकिर्तऩ् नकर्
पण् पुऩै कुरल्वऴि वण्टु कॆण्टिच्
चॆण्पकम् अलर् पॊऴिल् चिवपुरमे.

[4]
वीऱु नऩ्कु उटैयवळ् मेऩि पाकम्
कूऱु नऩ्कु उटैयवऩ् कुळिर् नकर्ताऩ्-
नाऱु नऩ् कुर विरि वण्टु कॆण्टित्
तेऱल् उण्टु ऎऴुतरु चिवपुरमे.

[5]
माऱु ऎतिर्वरु तिरिपुरम् ऎरित्तु,
नीऱु अतु आक्किय निमलऩ् नकर्
नाऱु उटै नटुपवर् उऴवरॊटुम्
चेऱु उटै वयल् अणि चिवपुरमे.

[6]
आविल् ऐन्तु अमर्न्तवऩ् अरिवैयॊटु
मेवि नऩ्कु इरुन्ततु ऒर् वियल् नकर्ताऩ्-
विल् वण्टु अमर्तरु पॊय्कै अऩ्ऩच्-
चेवल् तऩ् पॆटै पुल्कु चिवपुरमे.

[7]
ऎऴिल् मलै ऎटुत्त वल् इरावणऩ् तऩ्
मुऴुवलि अटक्किय मुतल्वऩ् नकर्
विऴविऩिल् ऎटुत्त वॆण्कॊटि मिटैन्तु,
चॆऴु मुकिल् अटुक्कुम् वण् चिवपुरमे.

[8]
चङ्कु अळविय कैयऩ्, चतुर्मुकऩुम्,
अङ्कु अळवु अऱिवु अरियवऩ् नकर्ताऩ्-
कङ्कुलुम् पऱवैकळ् कमुकुतॊऱुम्
चॆङ्कऩि नुकर्तरु चिवपुरमे.

[9]
मण्टैयिऩ्, कुण्टिकै, माचु तरुम्,
मिण्टरै विलक्किय विमलऩ् नकर्-
पण्टु अमर्तरु पऴङ्काविरियिऩ्
तॆण्तिरै पॊरुतु ऎऴु चिवपुरमे.

[10]
चिवऩ् उऱैतरु, चिवपुरनकरैक्
कवुणियर् कुलपति काऴियर्कोऩ्-
तवम् मल्कु तमिऴ् इवै चॊल्ल वल्लार्
नवमॊटु चिवकति नण्णुवरे.

[11]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.113   ऎरित्तवऩ्, मुप्पुरम् ऎरियिल् मूऴ्क; तरित्तवऩ्,  
पण् - वियाऴक्कुऱिञ्चि   (तिरुत्तलम् तिरुवल्लम् ; (तिरुत्तलम् अरुळ्तरु वल्लाम्पिकैयम्मै उटऩुऱै अरुळ्मिकु वल्लनातर् तिरुवटिकळ् पोऱ्‌ऱि )
ऎरित्तवऩ्, मुप्पुरम् ऎरियिल् मूऴ्क;
तरित्तवऩ्, कङ्कैयैत् ताऴ्चटैमेल्;
विरित्तवऩ् वेतङ्कळ्; वेऱुवेऱु
तॆरित्तवऩ्, उऱैवु इटम् तिरु वल्लमे.

[1]
तायवऩ् उलकुक्कु, तऩ् ऒप्पु इलात्
तूयवऩ्, तू मति चूटि, ऎल्लाम्
आयवऩ्, अमरर्क्कुम् मुऩिवर्कट्कुम्
चेयवऩ्, उऱैवु इटम् तिरु वल्लमे.

[2]
पार्त्तवऩ्, कामऩैप् पण्पु अऴिय;
पोर्त्तवऩ्, पोतकत्तिऩ् उरिवै;
आर्त्तवऩ् नाऩ्मुकऩ् तलैयै, अऩ्ऱु
चेर्त्तवऩ्; उऱैवु इटम् तिरु वल्लमे.

[3]
कॊय्त अम् मलर् अटि कूटुवार् तम्-
मै, तवऴ् तिरुमकळ् वणङ्क वैत्तु,
पॆय्तवऩ्, पॆरु मऴै; उलकम् उय्यच्
चॆय्तवऩ्; उऱैवु इटम् तिरु वल्लमे.

[4]
चार्न्तवर्क्कु इऩ्पङ्कळ् तऴैक्कुम् वण्णम्
नेर्न्तवऩ्; नेरिऴैयोटुम् कूटि,
तेर्न्तवर् तेटुवार् तेटच् चॆय्ते
चेर्न्तवऩ्; उऱैवु इटम् तिरु वल्लमे.

[5]
पतैत्तु ऎऴु कालऩैप् पातम् ऒऩ्ऱाल्
उतैत्तु, ऎऴु मा मुऩिक्कु उण्मै निऩ्ऱु,
वितिर्त्तु ऎऴु तक्कऩ् तऩ् वेळ्वि अऩ्ऱु
चितैत्तवऩ् उऱैवु इटम् तिरु वल्लमे.

[6]
इकऴ्न्तु अरु वरैयिऩै ऎटुक्कल् उऱ्‌ऱु, आङ्कु
अकऴ्न्त वल् अरक्कऩै अटर्त्त पातम्
निकऴ्न्तवर्, नेटुवार्, नेटच् चॆय्ते
तिकऴ्न्तवऩ् उऱैवु इटम् तिरु वल्लमे.

[7]
पॆरियवऩ्; चिऱियवर् चिन्तैचॆय्य
अरियवऩ्; अरुमऱै अङ्कम् आऩाऩ्;
करियवऩ्, नाऩ्मुकऩ्, काण ऒण्णात्
तॆरियवऩ्; उऱैवु इटम् तिरु वल्लमे.

[8]
अऩ्ऱिय अमणर्कळ्, चाक्कियर्कळ्,
कुऩ्ऱिय अऱ उरै कूऱा वण्णम्
वॆऩ्ऱवऩ्, पुलऩ् ऐन्तुम्; विळङ्क ऎङ्कुम्
चॆऩ्ऱवऩ्; उऱैवु इटम् तिरु वल्लमे.

[9]
कऱ्‌ऱवर् तिरु वल्लम् कण्टु चॆऩ्ऱु,
नल्-तमिऴ् ञाऩचम्पन्तऩ् चॊऩ्ऩ
कुऱ्‌ऱम् इल् चॆन्तमिऴ् कूऱ वल्लार्
पऱ्‌ऱुवर्, ईचऩ् पॊऩ्पातङ्कळे.

[10]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.114   कुरुन्तु अवऩ्, कुरुकु अवऩ्,  
पण् - वियाऴक्कुऱिञ्चि   (तिरुत्तलम् तिरुमाऱ्‌पेऱु ; (तिरुत्तलम् अरुळ्तरु करुणैनायकियम्मै उटऩुऱै अरुळ्मिकु माल्वणङ्कुमीचर् तिरुवटिकळ् पोऱ्‌ऱि )
कुरुन्तु अवऩ्, कुरुकु अवऩ्, कूर्मै अवऩ्,
पॆरुन्तकै, पॆण् अवऩ्, आणुम् अवऩ्,
करुन्तट मलर्क्कण्णि कातल् चॆय्युम्
मरुन्तु अवऩ्, वळ नकर् माऱ्‌पेऱे.

[1]
पाऱु अणि वॆण्तलै कैयिल् एन्ति,
वेऱु अणि पलि कॊळुम् वेट्कैयऩाय्,
नीऱु अणिन्तु, उमै ऒरुपाकम् वैत्त
माऱु इलि वळ नकर् माऱ्‌पेऱे.

[2]
करु उटैयार् उलकङ्कळ् वेव,
चॆरु विटै एऱि मुऩ् चॆऩ्ऱु निऩ्ऱु,
उरु उटैयाळ् उमैयाळुम् ताऩुम्
मरुविय वळ नकर् माऱ्‌पेऱे.

[3]
तलैयवऩ्, तलै अणिमालै पूण्टु
कॊलै नविल् कूऱ्‌ऱिऩैक् कॊऩ्ऱु उकन्ताऩ्,
कलै नविऩ्ऱाऩ्, कयिलायम् ऎऩ्ऩुम्
मलैयवऩ्, वळ नकर् माऱ्‌पेऱे.

[4]
तुऱै अवऩ्, तॊऴिलवऩ्, तॊल् उयिर्क्कुम्
पिऱै अणि चटै मुटिप् पॆण् ओर्पाकऩ्,
कऱै अणि मिटऱ्‌ऱु अण्णल्, कालऩ् चॆऱ्‌ऱ
मऱैयवऩ्, वळ नकर् माऱ्‌पेऱे.

[5]
पॆण्णिऩ् नल्लाळै ओर्पाकम् वैत्तुक्
कण्णिऩाल् कामऩैक् काय्न्तवऩ्तऩ्,
विण्णवर् ताऩवर् मुऩिवरॊटु
मण्णवर् वणङ्कुम्, नल् माऱ्‌पेऱे.

[6]
तीतु इला मलै ऎटुत्त अरक्कऩ्
नीतियाल् वेत कीतङ्कळ् पाट,
आतियाऩ् आकिय अण्णल्, ऎङ्कळ्
माति तऩ् वळ नकर् माऱ्‌पेऱे.

[7]
चॆय्य तण् तामरैक् कण्णऩॊटुम्
कॊय् अणि नऱुमलर् मेल् अयऩुम्
ऐयऩ् नऩ् चेवटि अतऩै उळ्क,
मैयल् चॆय् वळ नकर् माऱ्‌पेऱे.

[8]
कुळित्तु उणा अमणर्, कुण्टु आक्कर्, ऎऩ्ऱुम्
कळित्तु नऩ् कऴल् अटि काणल् उऱार्;
मुळैत्त वॆण्मतियिऩॊटु अरवम् चॆऩ्ऩि
वळैत्तवऩ् वळ नकर् माऱ्‌पेऱे.

[9]
अन्तम् इल् ञाऩचम्पन्तऩ् नल्ल
चॆन्तु इचै पाटल् चॆय् माऱ्‌पेऱ्‌ऱैच्
चन्तम् इऩ् तमिऴ्कळ् कॊण्टु एत्त वल्लार्
ऎन्तै तऩ् कऴल् अटि ऎय्तुवरे.

[10]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.115   चङ्कु ऒळिर् मुऩ् कैयर्  
पण् - वियाऴक्कुऱिञ्चि   (तिरुत्तलम् तिरुइरामऩतीच्चरम् ; (तिरुत्तलम् अरुळ्तरु चरिवार्कुऴलियम्मै उटऩुऱै अरुळ्मिकु इरामनातेचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
चङ्कु ऒळिर् मुऩ् कैयर् तम् इटैये
अङ्कु इटु पलि कॊळुमवऩ्, कोपप्
पॊङ्कु अरवु आटलोऩ्, पुवऩि ओङ्क
ऎङ्कुम् मऩ्, इरामऩ् नन्तीच्चुरमे.

[1]
चन्त नल्मलर् अणि ताऴ्चटैयऩ्,
तन्त मतत्तवऩ् तातैयो ताऩ्,
अन्तम् इल् पाटलोऩ्, अऴकऩ्, नल्ल
ऎम् तवऩ्, इरामऩ् नन्तीच्चुरमे.

[2]
तऴै मयिल् एऱवऩ् तातैयो ताऩ्,
मऴै पॊति चटैयवऩ्, मऩ्ऩु कातिल्
कुऴै अतु विलङ्किय कोल मार्पिऩ्
इऴैयवऩ्, इरामऩ् नन्तीच्चुरमे.

[3]
चत्तियुळ् आति ओर् तैयल् पङ्कऩ्,
मुत्ति अतु आकिय मूर्त्तियो ताऩ्,
अत्तिय कैयिऩिल् अऴकु चूलम्
वैत्तवऩ्, इरामऩ् नन्तीच्चुरमे.

[4]
ताऴ्न्त कुऴल् चटैमुटि अतऩ्मेल्-
तोय्न्त इळम्पिऱै तुळङ्कु चॆऩ्ऩिप्
पाय्न्त कङ्कैयॊटु पट अरवम्
एय्न्तवन्-इरामऩ् नन्तीच्चुरमे.

[5]
चरिकुऴल् इलङ्किय तैयल् काणुम्
पॆरियवऩ्, काळितऩ् पॆरिय कूत्तै
अरियवऩ्, आटलोऩ्, अङ्कै एन्तुम्
ऎरियवऩ्, इरामऩ् नन्तीच्चुरमे.

[6]
माऱु इला मातु ऒरुपङ्कऩ्, मेऩि
नीऱु अतु आटलोऩ्, नीळ्चटैमेल्
आऱु अतु चूटुवाऩ्, अऴकऩ्, विटै
एऱवऩ्, इरामऩ् नन्तीच्चुरमे.

[7]
तटवरै अरक्कऩैत् तलै नॆरित्तोऩ्,
पट अरवु आट्टिय पटर् चटैयऩ्,
नटम् अतु आटलाऩ्, नाल्मऱैक्कुम्
इटमवऩ्, इरामऩ् नन्तीच्चुरमे.

[8]
तऩम् अणि तैयल् तऩ् पाकऩ् तऩ्ऩै,
अऩम् अणि अयऩ् अणिमुटियुम् काणाऩ्;
पऩ मणि अरवु अरि पातम् काणाऩ्;
इऩ मणि इरामऩ् नन्तीच्चुरमे.

[9]
तऱि पोल् आम् चमणर् चाक्कियर् चॊल् कॊळेल्!
अऱिवोर् अरऩ् नामम् अऱिन्तु उरैमिऩ्!
मऱि कैयोऩ्, तऩ् मुटि मणि आर् कङ्कै
ऎऱियवऩ्, इरामऩ् नन्तीच्चुरमे.

[10]
तेऩ् मलर्क् कॊऩ्ऱै योऩ्........

[11]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.116   अव् विऩैक्कु इव् विऩै  
पण् - वियाऴक्कुऱिञ्चि   (तिरुत्तलम् पॊतु -तिरुनीलकण्टप्पतिकम् ; (तिरुत्तलम् अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्‌ऱि )
अव् विऩैक्कु इव् विऩै आम् ऎऩ्ऱु चॊल्लुम् अक़्तु अऱिवीर्!
उय्विऩै नाटातु इरुप्पतुम् उम्तमक्कु ऊऩम् अऩ्ऱे?
कै विऩै चॆय्तु ऎम्पिराऩ् कऴल् पोऱ्‌ऱुतुम्, नाम् अटियोम्;
चॆय्विऩै वन्तु ऎमैत् तीण्टप्पॆऱा; तिरुनीलकण्टम्!

[1]
काविऩै इट्टुम्, कुळम्पल तॊट्टुम्, कऩि मऩत्ताल्,
ए विऩैयाल् ऎयिल् मूऩ्ऱु ऎरित्तीर् ऎऩ्ऱु, इरुपॊऴुतुम्,
पूविऩैक् कॊय्तु, मलर् अटि पोऱ्‌ऱुतुम्, नाम् अटियोम्;
तीविऩै वन्तु ऎमैत् तीण्टप्पॆऱा; तिरुनीलकण्टम्!

[2]
मुलैत्तटम् मूऴ्किय पोकङ्कळुम् मऱ्‌ऱु ऎवैयुम् ऎल्लाम्,
विलैत्तलै आवणम् कॊण्टु ऎमै आण्ट विरिचटैयीर्!
इलैत्तलैच् चूलमुम् तण्टुम् मऴुवुम् इवै उटैयीर्!
चिलैत्तु ऎमैत् तीविऩै तीण्टप्पॆऱा; तिरु नीलकण्टम्!

[3]
विण्णुलकु आळ्किऩ्ऱ विच्चातरर्कळुम् वेतियरुम्,
पुण्णियर् ऎऩ्ऱु इरु पोतुम् तॊऴप्पटुम् पुण्णियरे!
कण् इमैयातऩ मूऩ्ऱु उटैयीर्! उम् कऴल् अटैन्तोम्;
तिण्णिय तीविऩै तीण्टप्पॆऱा; तिरु नीलकण्टम्!

[4]
मऱ्‌ऱु इणै इल्ला मलै तिरण्टऩ्ऩ तिण्तोळ् उटैयीर्!
किऱ्‌ऱु ऎमै आट्कॊण्टु केळातु ऒऴिवतुम् तऩ्मैकॊल्लो?
चॊल्-तुणै वाऴ्क्कै तुऱन्तु उम् तिरुवटिये अटैन्तोम्;
चॆऱ्‌ऱु ऎमैत् तीविऩै तीण्टप्पॆऱा; तिरुनीलकण्टम्!

[5]
मऱक्कुम् मऩत्तिऩै माऱ्‌ऱि, ऎम् आवियै वऱ्‌पुऱुत्ति,
पिऱप्पु इल् पॆरुमाऩ् तिरुन्तु अटिक्कीऴ्प् पिऴैयात वण्णम्,
पऱित्त मलर् कॊटुवन्तु, उमै एत्तुम् पणि अटियोम्;
चिऱप्पु इलित् तीविऩै तीण्टप्पॆऱा; तिरुनीलकण्टम्!

[6]
करुवैक् कऴित्तिट्टु, वाऴ्क्कै कटिन्तु, उम् कऴल् अटिक्के
उरुकि, मलर् कॊटुवन्तु, उमै एत्तुतुम्, नाम् अटियोम्;
चॆरु इल् अरक्कऩैच् चीरिल् अटर्त्तु अरुळ्चॆय्तवरे!
तिरु इलित् तीविऩै तीण्टप्पॆऱा; तिरुनीलकण्टम्!

[7]
नाऱ्‌ऱमलर् मिचै नाऩ्मुकऩ् नारणऩ् वातुचॆय्तु,
तोऱ्‌ऱम् उटैय अटियुम् मुटियुम् तॊटर्वु अरियीर्!
तोऱ्‌ऱिऩुम् तोऱ्‌ऱुम्, तॊऴुतु वणङ्कुतुम्, नाम् अटियोम्;
चीऱ्‌ऱम् अतु आम् विऩै तीण्टप् पॆऱा; तिरु नीलकण्टम्!

[8]
चाक्कियप्पट्टुम्, चमण् उरु आकि उटै ऒऴिन्तुम्,
पाक्कियम् इऩ्ऱि इरुतलैप् पोकमुम् पऱ्‌ऱुविट्टार्;
पूक्कमऴ् कॊऩ्ऱैप् पुरिचटैयीर्! अटि पोऱ्‌ऱुकिऩ्ऱोम्;
तीक्कुऴित् तीविऩै तीण्टप्पॆऱा; तिरुनीलकण्टम्!

[9]
पिऱन्त पिऱवियिल् पेणि ऎम् चॆल्वऩ् कऴल् अटैवाऩ्,
इऱन्त पिऱवि उण्टाकिल्, इमैयवर्कोऩ् अटिक्कण्
तिऱम् पयिल् ञाऩचम्पन्तऩ चॆन्तमिऴ् पत्तुम् वल्लार्
निऱैन्त उलकिऩिल् वाऩवर्कोऩॊटुम् कूटुवरे.

[10]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.117   काटु अतु, अणिकलम् कार्  
पण् - वियाऴक्कुऱिञ्चि   (तिरुत्तलम् तिरुप्पिरमपुरम् (चीर्काऴि) ; (तिरुत्तलम् अरुळ्तरु तिरुनिलैनायकि उटऩुऱै अरुळ्मिकु पिरमपुरीचर् तिरुवटिकळ् पोऱ्‌ऱि )
काटु अतु, अणिकलम् कार् अरवम्, पति; काल् अतऩिल्,-
तोटु अतु अणिकुवर् चुन्तरक् कातिऩिल्,-तूच् चिलम्पर्;
वेटु अतु अणिवर्, विचयऱ्‌कु, उरुवम्, विल्लुम् कॊटुप्पर्;
पीटु अतु मणि माटप् पिरमपुरत्तु अररे.

[1]
कऱ्‌ऱैच् चटैयतु, कङ्कणम् मुऩ्कैयिल्-तिङ्कळ् कङ्कै;
पऱ्‌ऱित्तु, मुप्पुरम्, पार् पटैत्तोऩ् तलै, चुट्टतु पण्टु;
ऎऱ्‌ऱित्तु, पाम्पै अणिन्ततु, कूऱ्‌ऱै; ऎऴिल् विळङ्कुम्
वॆऱ्‌ऱिच् चिलैमतिल् वेणुपुरत्तु ऎङ्कळ् वेतियरे.

[2]
कूविळम्, कैयतु पेरि, चटैमुटिक् कूट्टत्ततु;
तू विळङ्कुम् पॊटि, पूण्टतु, पूचिऱ्‌ऱु, तुत्ति नाकम्;
ए विळङ्कुम् नुतल्, आऩैयुम्, पाकम्, उरित्तऩर्; इऩ्
इळञ् चोलैप् पुकलियुळ् मेविय पुण्णियरे.

[3]
उरित्ततु, पाम्पै उटल्मिचै इट्टतु, ओर् ऒण् कळिऱ्‌ऱै;
ऎरित्ततु, ऒर् आमैयै इऩ्पु उऱप् पूण्टतु, मुप्पुरत्तै;
चॆरुत्ततु, चूलत्तै एन्तिऱ्‌ऱु, तक्कऩै वेळ्वि; पल्-नूल्
विरित्तवर् वाऴ्तरु वेङ्कुरुविल् वीऱ्‌ऱिरुन्तवरे.

[4]
कॊट्टुवर्, अक्कु अरै आर्प्पतु, तक्कै; कुऱुन्ताळऩ
इट्टुवर् तम्, कलप्पु इलर्, इऩ्पुकऴ्, ऎऩ्पु; उलविऩ्
मट्टु वरुम् तऴल्, चूटुवर् मत्तमुम्, एन्तुवर्; वाऩ्
तॊट्टु वरुम् कॊटित् तोणिपुरत्तु उऱै चुन्तररे.

[5]
चात्तुवर्, पाचम् तटक्कैयिल् एन्तुवर्, कोवणम्; तम्
कूत्तु, अवर्, कच्चुक् कुलवि निऩ्ऱु, आटुवर्; कॊक्कु इऱकुम्,
पेर्त्तवर् पल्पटै पेय् अवै, चूटुवर्; पेर् ऎऴिलार्;
पूत्तवर् कैतॊऴु पून्तराय् मेविय पुण्णियरे.

[6]
कालतु, कङ्कै कऱ्‌ऱैच् चटैयुळ्ळाल्, कऴल् चिलम्पु;
मालतु, एन्तल् मऴु अतु, पाकम्; वळर् कॊऴुङ् कोट्टु
आल् अतु, ऊर्वर् अटल् एऱ्‌ऱु, इरुप्पर्; अणि मणि नीर्च्
चेल् अतु कण्णि ऒर्पङ्कर् चिरपुरम् मेयवरे.

[7]
नॆरुप्पु उरु, वॆळ्विटै, मेऩियर्, एऱुवर्; नॆऱ्‌ऱियिऩ् कण्,
मरुप्पु उरुवऩ्, कण्णर्, तातैयैक् काट्टुवर्; मा मुरुकऩ्
विरुप्पु उऱु, पाम्पुक्कु मॆय्, तन्तैयार्; विऱल् मा तवर् वाऴ्
पॊरुप्पु उऱु माळिकैत् तॆऩ् पुऱवत्तु अणि पुण्णियरे.

[8]
इलङ्कैत् तलैवऩै, एन्तिऱ्‌ऱु, इऱुत्ततु, इरलै; इल्-नाळ्,
कलङ्किय कूऱ्‌ऱु, उयिर् पॆऱ्‌ऱतु माणि, कुमै पॆऱ्‌ऱतु;
कलम् किळर् मॊन्तैयिऩ्, आटुवर्, कॊट्टुवर्, काट्टु अकत्तु;
चलम् किळर् वाऴ् वयल् चण्पैयुळ् मेविय तत्तुवरे.

[9]
अटि इणै कण्टिलऩ्, तामरैयोऩ्, माल्, मुटि कण्टिलऩ्;
कॊटि अणियुम्, पुलि, एऱु, उकन्तु एऱुवर्, तोल् उटुप्पर्;
पिटि अणियुम् नटैयाळ्, वॆऱ्‌पु इरुप्पतु, ओर्कूऱु उटैयर्;
कटि अणियुम् पॊऴिल् काऴियुळ् मेय कऱैक्कण्टरे.

[10]
कैयतु, वॆण्कुऴै काततु, चूलम्; अमणर् पुत्तर्,
ऎय्तुवर्, तम्मै, अटियवर्, ऎय्तार्; ओर् एऩक्कॊम्पु,
मॆय् तिकऴ् कोवणम्, पूण्पतु, उटुप्पतु; मेतकैय
कॊय्तु अलर् पूम्पॊऴिल् कॊच्चैयुळ् मेविय कॊऱ्‌ऱवरे.

[11]
कल् उयर् इञ्चिक् कऴुमलम् मेय कटवुळ् तऩ्ऩै
नल् उरै ञाऩचम्पन्तऩ् ञाऩत्तमिऴ् नऩ्कु उणरच्
चॊल्लिटल् केट्टल् वल्लोर्, तॊल्लै वाऩवर् तङ्कळॊटुम्
चॆल्कुवर्; चीर् अरुळाल् पॆऱल् आम् चिवलोकम् अते.

[12]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.118   चुटुमणि उमिऴ् नाकम् चूऴ्तर  
पण् - वियाऴक्कुऱिञ्चि   (तिरुत्तलम् तिरुप्परुप्पतम् (श्रीचैलम्) ; (तिरुत्तलम् अरुळ्तरु परुप्पतमङ्कैयम्मै उटऩुऱै अरुळ्मिकु परुप्पतेचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
चुटुमणि उमिऴ् नाकम् चूऴ्तर अरैक्कु अचैत्ताऩ्;
इटु मणि ऎऴिल् आऩै एऱलऩ्, ऎरुतु एऱि;
विटम् अणि मिटऱु उटैयाऩ्; मेविय नॆटुङ्कोट्टुप्
पटु मणिविटु चुटर् आर् परुप्पतम् परवुतुमे.

[1]
नोय् पुल्कु तोल् तिरैय नरै वरु नुकर् उटम्पिल्
नी पुल्कु तोऱ्‌ऱम् ऎल्लाम् निऩै-उळ्कु, मट नॆञ्चे!
वाय् पुल्कु तोत्तिरत्ताल्, वलम्चॆय्तु, तलैवणङ्कि,
पाय् पुलित्तोल् उटैयाऩ् परुप्पतम् परवुतुमे.

[2]
तुऩि उऱुतुयर् तीरत् तोऩ्ऱि ओर् नल्विऩैयाल्
इऩि उऱुपयऩ् आतल् इरण्टु उऱ मऩम् वैयेल्!
कऩि उऱु मरम् एऱिक् करुमुचुक् कऴै उकळुम्,
पऩि उऱु कतिर् मतियाऩ्, परुप्पतम् परवुतुमे.

[3]
कॊङ्कु अणि नऱुङ् कॊऩ्ऱैत् तॊङ्कलऩ्, कुळिर्चटैयाऩ्,
ऎङ्कळ् नोय् अकल निऩ्ऱाऩ् ऎऩ, अरुळ् ईचऩ् इटम्
ऐङ्कणै वरिचिलैयाऩ् अनङ्कऩै अऴकु अऴित्त
पैङ्कण् वॆळ् एऱु उटैयाऩ्-परुप्पतम् परवुतुमे.

[4]
तुऱै पल चुऩै मूऴ्कि, मलर् चुमन्तु ओटि,
मऱै ऒलि वाय् मॊऴियाल्, वाऩवर् मकिऴ्न्तु एत्त,
चिऱै ऒलि किळि पयिलुम्, तेऩ् इऩम् ऒलि ओवा,
पऱै पटु विळङ्कु अरुविप् परुप्पतम् परवुतुमे.

[5]
चीर् कॆऴु चिऱप्पु ओवाच् चॆय्तव नॆऱि वेण्टिल्,
एर् कॆऴु मट नॆञ्चे! इरण्टु उऱ मऩम् वैयेल्!
कार् कॆऴु नऱुङ्कॊऩ्ऱैक् कटवुळतु इटम्, वकैयाल्
पार् कॆऴु पुकऴ् ओवा, परुप्पतम् परवुतुमे.

[6]
पुटै पुल्कु पटर् कमलम् पुकैयॊटु विरै कमऴ,
तॊटै पुल्कु नऱुमालै तिरुमुटि मिचै एऱ,
विटै पुल्कु कॊटि एन्ति, वॆन्त वॆण् नीऱु अणिवाऩ्-
पटै पुल्कु मऴुवाळऩ्-परुप्पतम् परवुतुमे.

[7]
निऩैप्पु ऎऩुम् नॆटुङ्किणऱ्‌ऱै निऩ्ऱु निऩ्ऱु अयराते
मऩत्तिऩै वलित्तु ऒऴिन्तेऩ्; अवलम् वन्तु अटैयामै,
कऩैत्तु ऎऴु तिरळ् कङ्कै कमऴ् चटैक् करन्ताऩ्तऩ्-
पऩैत्तिरळ् पाय् अरुविप् परुप्पतम् परवुतुमे.

[8]
मरुविय वल्विऩै नोय् अवलम् वन्तु अटैयामल्,-
तिरु उरु अमर्न्ताऩुम्, तिचैमुकम् उटैयाऩुम्,
इरुवरुम् अऱियामै ऎऴुन्ततु ऒर् ऎरि नटुवे
परुवरै उऱ निमिर्न्ताऩ् परुप्पतम् परवुतुमे.

[9]
चटम् कॊण्ट चात्तिरत्तार् चाक्कियर्, चमण्कुण्टर्
मटम् कॊण्ट विरुम्पियराय् मयङ्कि, ऒर् पेय्त्तेर्प् पिऩ्
कुटम् कॊण्टु नीर्क्कुच् चॆल्वार् पोतुमिऩ्! कुञ्चरत्तिऩ्
पटम् कॊण्ट पोर्वैयिऩाऩ् परुप्पतम् परवुतुमे.

[10]
वॆण् चॆ(न्) नॆल् विळै कऴऩि विऴवु ऒलि कऴुमलत्ताऩ्,
पण् चॆलप् पल पाटल् इचै मुरल् परुप्पतत्तै,
नऩ् चॊलिऩाल् परवुम् ञाऩचम्पन्तऩ्, नल्ल
ऒण् चॊलिऩ् इवैमालै उरु ऎण, तवम् आमे.

[11]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.119   मुळ्ळिऩ् मेल् मुतु कूकै  
पण् - वियाऴक्कुऱिञ्चि   (तिरुत्तलम् तिरुक्कळ्ळिल् ; (तिरुत्तलम् अरुळ्तरु आऩन्तवल्लियम्मै उटऩुऱै अरुळ्मिकु चिवाऩन्तेचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
मुळ्ळिऩ् मेल् मुतु कूकै मुरलुम् चोलै,
वॆळ्ळिल् मेल् विटु कूऱैक्कॊटि विळैन्त
कळ्ळिल् मेय अण्णल् कऴल्कळ् नाळुम्
उळ्ळुम्! मेल् उयर्वु ऎय्तल् ऒरुतलैये.

[1]
आटलाऩ्, पाटलाऩ्, अरवङ्कळ् पूण्टाऩ्,
ओटु अलाल् कलऩ् इल्लाऩ्-उऱै पतियाक्
काटु अलाल् करुतात कळ्ळिल् मेयाऩ्;
पाटु ऎलाम् पॆरियोर्कळ् परचुवारे.

[2]
ऎण्णार् मुम्मतिल् ऎय्त इमैया मुक्कण्
पण् आर् नाल्मऱै पाटुम् परमयोकि,
कण् आर् नीऱु अणि मार्पऩ्-कळ्ळिल् मेयाऩ्,
पॆण् आण् आम् पॆरुमाऩ्, ऎम् पिञ्ञकऩे.

[3]
पिऱै पॆऱ्‌ऱ चटै अण्णल्, पॆटैवण्टु आलुम्
नऱै पॆऱ्‌ऱ विरिकॊऩ्ऱैत्तार् नयन्त
कऱै पॆऱ्‌ऱ मिटऱ्‌ऱु अण्णल् कळ्ळिल् मेयाऩ्,
निऱै पॆऱ्‌ऱ अटियार्कळ् नॆञ्चु उळ्ळाऩे.

[4]
विरैयालुम् मलरालुम् विऴुमै कुऩ्ऱा
उरैयालुम् ऎतिर् कॊळ्ळ, ऊरार्, अम् माक्
करै आर् पॊऩ् पुऩल् वेलिक् कळ्ळिल् मेयाऩ्
अरै आर् वॆण् कोवणत्त अण्णल् ताऩे.

[5]
नलऩ् आय पलि कॊळ्कै नम्पाऩ्, नल्ल
वलऩ् आय मऴुवाळुम् वेलुम् वल्लाऩ्,
कलऩ् आय तलै ओट्टाऩ्-कळ्ळिल् मेयाऩ्;
मलऩ् आय तीर्त्तु ऎय्तुम्, मा तवत्तोर्क्के.

[6]
पॊटियार् मॆय् पूचिऩुम्, पुऱविऩ् नऱवम्
कुटिया ऊर् तिरियिऩुम्, कूप्पिटिऩुम्,
कटि आर् पूम्पॊऴिल्-चोलैक् कळ्ळिल् मेयाऩ्
अटियार् पण्पु इकऴ्वार्कळ्, आतर्कळे.

[7]
तिरु नीलमलर् ऒण्कण् तेवि पाकम्
पुरिनूलुम् तिरु नीऱुम् पुल्कु मार्पिल्,
करु नीलमलर् विम्मु कळ्ळिल्, ऎऩ्ऱुम्
पॆरु नीलमिटऱ्‌ऱु अण्णल् पेणुवते.

[8]
वरि आय मलराऩुम् वैयम् तऩ्ऩै
उरितु आय अळन्ताऩुम् उळ्ळुतऱ्‌कु अङ्कु
अरियाऩुम् अरितु आय कळ्ळिल् मेयाऩ्,
पॆरियाऩ् ऎऩ्ऱु, अऱिवार्कळ् पेचुवारे.

[9]
आच्चियप् पेय्कळोटु अमणर् कुण्टर्
पेच्चु इवै नॆऱि अल्ल; पेणुमिऩ्कळ्,
माच्चॆय्त वळवयल् मल्कु कळ्ळिल्
तीच् चॆय्त चटै अण्णल् तिरुन्तु अटिये!

[10]
तिकै नाऩ्कुम् पुकऴ् काऴिच् चॆल्वम् मल्कु
पकल् पोलुम् पेर् ऒळियाऩ्-पन्तऩ्-नल्ल
मुकै मेवु मुतिर् चटैयाऩ् कळ्ळिल् एत्त,
पुकऴोटुम् पेर् इऩ्पम् पुकुतुम् अऩ्ऱे.

[11]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.120   पणिन्तवर् अरुविऩै पऱ्‌ऱु अऱुत्तु  
पण् - वियाऴक्कुऱिञ्चि   (तिरुत्तलम् तिरुवैयाऱु ; (तिरुत्तलम् अरुळ्तरु अऱम्वळर्त्तनायकियम्मै उटऩुऱै अरुळ्मिकु चॆम्पॊऩ्चोतीचुरर् तिरुवटिकळ् पोऱ्‌ऱि )
पणिन्तवर् अरुविऩै पऱ्‌ऱु अऱुत्तु अरुळ्चॆयत्
तुणिन्तवऩ्, तोलॊटु नूल् तुतै मार्पिऩिल्
पिणिन्तवऩ्, अरवॊटु पेर् ऎऴिल् आमै कॊण्टु
अणिन्तवऩ्, वळ नकर् अम् तण् ऐयाऱे.

[1]
कीर्त्ति मिक्कवऩ् नकर् किळर् ऒळि उटऩ् अटप्
पार्त्तवऩ्; पऩिमति पटर् चटै वैत्तु,
पोर्त्तवऩ् करि उरि; पुलि अतळ्, अरवु, अरै
आर्त्तवऩ्; वळ नकर् अम् तण् ऐयाऱे.

[2]
वरिन्त वॆञ्चिलै पिटित्तु, अवुणर्तम् वळ नकर्
ऎरिन्तु अऱ ऎय्तवऩ्; ऎऴिल् तिकऴ् मलर्मेल्
इरुन्तवऩ् चिरम् अतु, इमैयवर् कुऱै कॊळ,
अरिन्तवऩ्; वळ नकर् अम् तण् ऐयाऱे.

[3]
वाय्न्त वल् अवुणर् तम् वळ नकर् ऎरि इटै
माय्न्तु अऱ ऎय्तवऩ्, वळर्पिऱै विरिपुऩल्
तोय्न्तु ऎऴु चटैयिऩऩ्, तॊल्मऱै आऱु अङ्कम्
आय्न्तवऩ्, वळ नकर् अम् तण् ऐयाऱे.

[4]
वाऩ् अमर् मति पुल्कु चटै इटै अरवॊटु
तेऩ् अमर् कॊऩ्ऱैयऩ्, तिकऴ्तरु मार्पिऩऩ्,
माऩ् अऩ मॆऩ् विऴि मङ्कै ऒर् पाकमुम्
आऩवऩ्, वळ नकर् अम् तण् ऐयाऱे.

[5]
मुऩ्पऩै, मुऩिवरॊटु अमरर्कळ् तॊऴुतु ऎऴुम्
इऩ्पऩै, इणै इल इऱैवऩै, ऎऴिल् तिकऴ्
ऎऩ् पॊऩै, एतम् इल् वेतियर् ताम् तॊऴुम्
अऩ्पऩ वळ नकर् अम् तण् ऐयाऱे.

[6]
वऩ्तिऱल् अवुणर्तम् वळ नकर् ऎरि इटै
वॆन्तु अऱ ऎय्तवऩ्, विळङ्किय मार्पिऩिल्
पन्तु अमर् मॆल् विरल् पाकम् अतु आकि, तऩ्
अन्तम् इल् वळ नकर् अम् तण् ऐयाऱे.

[7]
विटैत्त वल् अरक्कऩ् नल् वॆऱ्‌पिऩै ऎटुत्तलुम्,
अटित्तलत्ताल् इऱै ऊऩ्ऱि, मऱ्‌ऱु अवऩतु
मुटित्तलै तोळ् अवै नॆरितर, मुऱैमुऱै
अटर्त्तवऩ् वळ नकर् अम् तण् ऐयाऱे.

[8]
विण्णवर् तम्मॊटु, वॆङ्कतिरोऩ्, अऩल्,
ऎण् इलि तेवर्कळ्, इन्तिरऩ्, वऴिपट,
कण्णऩुम् पिरमऩुम् काण्पु अरितु आकिय
अण्णल् तऩ् वळ नकर् अम् तण् ऐयाऱे.

[9]
मरुळ् उटै मऩत्तु वऩ् चमणर्कळ्, माचु अऱा
इरुळ् उटै इणैत्तुवर्प् पोर्वैयिऩार्कळुम्,
तॆरुळ् उटै मऩत्तवर्; तेऱुमिऩ्, तिण्णमा
अरुळ् उटै अटिकळ् तम् अम् तण् ऐयाऱे!

[10]
नलम् मलि ञाऩचम्पन्तऩतु इऩ्तमिऴ्
अलै मलि पुऩल् मल्कुम् अम् तण् ऐयाऱ्‌ऱिऩैक्
कलै मलि तमिऴ् इवै कऱ्‌ऱु वल्लार् मिक
नलम् मलि पुकऴ् मिकु नऩ्मैयर्तामे.

[11]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.121   नटै मरु तिरिपुरम् ऎरियुण  
पण् - वियाऴक्कुऱिञ्चि   (तिरुत्तलम् तिरुविटैमरुतूर् ; (तिरुत्तलम् अरुळ्तरु नलमुलैनायकियम्मै उटऩुऱै अरुळ्मिकु मरुतीचर् तिरुवटिकळ् पोऱ्‌ऱि )
नटै मरु तिरिपुरम् ऎरियुण नकै चॆय्त
पटै मरु तऴल् ऎऴ मऴु वल पकवऩ्,
पुटै मरुतु इळ मुकिल् वळम् अमर् पॊतुळिय,
इटै मरुतु अटैय, नम् इटर् कॆटल् ऎळिते.

[1]
मऴै नुऴै मतियमॊटु, अऴितलै, मटमञ्ञै
कऴै नुऴै पुऩल्, पॆय्त कमऴ् चटैमुटियऩ्;
कुऴै नुऴै तिकऴ् चॆवि, अऴकॊटु मिळिर्वतु ऒर्
इऴै नुऴै पुरि अणल्; इटम् इटैमरुते.

[2]
अरुमैयऩ्, ऎळिमैयऩ्, अऴल् विट मिटऱिऩऩ्,
करुमैयिऩ् ऒळि पॆऱु कमऴ् चटैमुटियऩ्,
पॆरुमैयऩ्, चिऱुमैयऩ्, पिणैपॆणॊटु ऒरुमैयिऩ्
इरुमैयुम् उटै अणल्, इटम् इटैमरुते.

[3]
पॊरि पटु मुतुकु उऱ मुळि कळि पुटै पुल्कु
नरि वळर् चुटलैयुळ् नटम् ऎऩ नविल्वोऩ्,
वरि वळर् कुळिर्मति ऒळि पॆऱ मिळिर्वतु ऒर्
ऎरि वळर्चटै अणल्, इटम् इटैमरुते.

[4]
वरु नल मयिल् अऩ मटनटै मलैमकळ्
पॆरु नल मुलै इणै पिणैचॆय्त पॆरुमाऩ्,
चॆरु नल मतिल् ऎय्त चिवऩ्, उऱै चॆऴु नकर्
इरु नल पुकऴ् मल्कुम् इटम् इटैमरुते.

[5]
कलै उटै विरि तुकिल्, कमऴ्कुऴल्, अकिल्पुकै,
मलै उटै मटमकळ् तऩै इटम् उटैयोऩ्;
विलै उटै अणिकलऩ् इलऩ् ऎऩ मऴुविऩॊटु
इलै उटै पटैयवऩ्; इटम् इटैमरुते.

[6]
वळम् ऎऩ वळर्वऩ वरि मुरल् पऱवैकळ्
इळ मणल् अणै करै इचैचॆयुम् इटैमरुतु
उळम् ऎऩ निऩैपवर् ऒलिकऴल् इणै अटि,
कुळम् अणल् उऱ मूऴ्कि, वऴिपटल् कुणमे.

[7]
मऱै अवऩ्, उलकु अवऩ्, मतियवऩ्, मति पुल्कु
तुऱैयवऩ् ऎऩ वल अटियवर् तुयर् इलर्;
कऱैयवऩ् मिटऱु अतु, कऩल् चॆय्त कमऴ् चटै
इऱैयवऩ्, उऱैतरुम् इटम् इटैमरुते.

[8]
मरुतु इटै नटविय मणिवणर्, पिरमरुम्
इरुतु उटै अकलमॊटु इकलिऩर्, इऩतु ऎऩक्
करुतिटल् अरियतु ऒर् उरुवॊटु पॆरियतु ऒर्
ऎरुतु उटै अटिकळ् तम् इटम् इटैमरुते.

[9]
तुवर् उऱु विरितुकिल् उटैयरुम् अमणरुम्
अवर् उऱु चिऱुचॊलै नयवऩ्मिऩ्! इटु मणल्
कवर् उऱु पुऩल् इटैमरुतु कैतॊऴुतु ऎऴु-
मवर् उऱु विऩै कॆटल् अणुकुतल् कुणमे.

[10]
तट मलि पुकलियर् तमिऴ् कॆऴु विरकिऩऩ्,
इटम् मलि पॊऴिल् इटैमरुतिऩै इचै चॆय्त,
पटम् मलि, तमिऴ् इवै परव वल्लवर् विऩै
कॆट, मलि पुकऴॊटु किळर् ऒळियिऩरे.

[11]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.122   विरितरु पुलिउरि विरविय अरैयिऩर्, तिरितरुम्  
पण् - वियाऴक्कुऱिञ्चि   (तिरुत्तलम् तिरुविटैमरुतूर् ; (तिरुत्तलम् अरुळ्तरु नलमुलैनायकियम्मै उटऩुऱै अरुळ्मिकु मरुतीचर् तिरुवटिकळ् पोऱ्‌ऱि )
विरितरु पुलिउरि विरविय अरैयिऩर्,
तिरितरुम् ऎयिल् अवै पुऩै कणैयिऩिल् ऎय्त
ऎरितरु चटैयिऩर्, इटैमरुतु अटैवु उऩल्
पुरितरुम् मऩ्ऩवर् पुकऴ् मिक उळते.

[1]
मऱितिरै पटु कटल् विटम् अटै मिटऱिऩर्
ऎऱितिरै करै पॊरुम् इटैमरुतु ऎऩुमवर्
चॆऱि तिरै नरैयॊटु चॆलवु इलर्, उलकिऩिल्;
पिऱितु इरै पॆऱुम् उटल् पॆरुकुवतु अरिते.

[2]
चलचल चॊरि पुऩल् चटैयिऩर्, मलैमकळ्
निलविय उटलिऩर्, निऱै मऱैमॊऴियिऩर्,
इलर् ऎऩ इटु पलियवर्, इटैमरुतिऩै
वलम् इट, उटल् नलिवु इलतु, उळ विऩैये.

[3]
विटैयिऩर्, वॆळियतु ऒर् तलै कलऩ् ऎऩ नऩि
कटै कटै तॊऱु, पलि इटुक! ऎऩ मुटुकुवर्,
इटैविटल् अरियवर् इटै मरुतु ऎऩुम् नकर्
उटैयवर्; अटि इणै तॊऴुवतु ऎम् उयर्वे.

[4]
उरै अरुम् उरुविऩर्, उणर्वु अरु वकैयिऩर्,
अरै पॊरु पुलि अतळ् उटैयिऩर्, अतऩ्मिचै
इरै मरुम् अरविऩर्, इटैमरुतु ऎऩ उळम्
उरैकळ् अतु उटैयवर् पुकऴ् मिक उळते.

[5]
ऒऴुकिय पुऩल् मति अरवमॊटु उऱैतरुम्
अऴकिय मुटि उटै अटिकळतु, अऱैकऴल्
ऎऴिलिऩर् उऱै, इटैमरुतिऩै मलर्कॊटु
तॊऴुतल् चॆय्तु ऎऴुमवर् तुयर् उऱल् इलरे.

[6]
कलै मलि विरलिऩर्, कटियतु ऒर् मऴुवॊटुम्
निलैयिऩर्, चलमकळ् उलविय चटैयिऩर्,
मलैमकळ् मुलै इणै मरुविय वटिविऩर्,
इलै मलि पटैयवर्, इटम् इटैमरुते.

[7]
Back to Top

This page was last modified on Thu, 09 May 2024 01:33:06 -0400
          send corrections and suggestions to admin-at-sivaya.org

thirumurai list